प्रथमाध्यायस्य चतः पादः ।
१९१
नष दोषः स्तोत्रसाधनमात्रपरिच्छदेन स्तुतिमानात्मकस्तोम
सिद्धेः सदृशमृकपरिच्छेदे धुतपरिच्छेदे च स्ततिमाननिमित्तस्तो
मवचित्वम्। न चात्र मत्वर्थेनझण । कुतः ॥
ग्रयमाणस्य वक्यस्य न्यनधिकविकल्पने ।
लक्षणवाक्यभेदादिदोषो ननुमिते ह्यसै ॥
इह तावदायादीनां श्रुतवाक्य संयोगाभावादवश्यं प्रकरणा
नाना।नमितवाक्यसंवन्धपर्वकः प्रयोगवचनविधिराश्रयितव्यः ।
तेन मत्वर्थे एव प्रतिपाद्यतइति न लक्षणा। तत्रैतत्स्यात् । द्र
व्यत्वादज्यादीनां कर्तव्यताविशषात्मकेतिकर्तव्यतथिना प्रक
रणेन न ग्रहणमिति । सत्तैवात्र क्रियेत्यनुपानम्भः । प्रधानदेश-
त्वाच्चाङ्गानामज्यादिभिरवश्यं स्तोत्रसमीपे भवितव्यम् । अत
श्च यथैवाशिमपनिधाय तबत इत्यत्राग्निः मत्तमपकरो
त्वभिद्दपीति निर्देपं, तमाङ्गणविधानमिति। अत्राभिधीय-
ते । प्रधानतो ऽभिसंबन्ध इति । अनेकार्थविधानं हि प्रधानक
र्मविधाने सत्यपपद्यते । अत्र पुनः कर्मानवादेन गणो विधीय
ते । न च गणानां परस्परं संवन्ध विद्यते । तत्रैकगुणविधाने
गणान्तरान।क्षेपादर्थापयभावे चैतानेकविधिव्यापारकल्प
नयां पुनः पुनरुच्चरणं प्रत्ययस्य कर्तव्यमिति वाक्यभेदः स्यात्।
अइ च ॥
अर्थादनेकमप्यर्थं विधापयति भावन।
विशेषणविधिम्वन्यन्न गृह्णाति विशेषणम् ॥
एकपदोपत्ते ऽपि चानेकविधिशक्ति कन्नगैरवमस्त्येव ।
उत्पत्तिवक्यशिष्टे गन्तररा।वरोधाच्चशक्तिः । तथा३ि ॥
उत्पत्तिव(क्यविज्ञातं कर्म स्वै ह्यनद्यते ।।
८
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
