पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । २८९ A णप्रसङ्गात् । अनुवादत्वे तु नयं दोषो भवति । तेन स्तोत्रण मयज्यवत्तमन्यत एव लब्धव्येति। तदुभयपक्षे ऽपि सपेशता । त तश्व स्तुवतइत्येतावन्मात्रमत्र विवक्षितमित्याज्यदिशब्दो ऽन्यतो निर्णायते । पवमानशब्दस्तु यैगिकवात्पूर्वाधिक रणसिहेरनुदा चरणमिति के चित् । अपरे तु मन्यन्ते । नोद्भिदादिवत्पवनति यां प्रति कर्तृ त्वं स्तोत्रस्नोपपद्यते, सोमो हि तत्र पवते । ततश्च न कर्मण्यवयवप्रसिद्भिरस्तीति पवमानार्थमस्त्रकवलक्षितन्न क्ष ण मत्वर्थलक्षणातो दुर्बलतरेति वाक्यभेदेनैव सिद्दे सदाहरणम्। तत्र प्रसादयः पूर्वपक्षे पूर्ववदेव व्याख्येयाः ।चित्रत्युत्तरपक्ष द्योतनादग्नीषोमये गणविधिरिष्टः । अत्र कारणमुच्यते ॥ चित्रत्व त्वयोगो हि प्राणिजातै स्वभावतः। तनंत प्राणियागात्रं प्रकृतिं देशमाश्रिते ॥ त्वदि विभागो हि प्राणिव्यतिरिक्ते ऽर्थे शब्दानुकरणमत्रे ण विज्ञायते पश्वादिषु त्वर्थरूपेण। प्रकृतं च दध्यादिद्रव्यात्मक त्वन्नैतद्योग्यं कमैयक्ष्यमाणे वाक्याद्यागमात्रसंबन्धिनी प्र सक्ते सामथ्र्यात् प्राणियागमाकाङन्तं प्रकृते वा द्विरुक्तत्वा दित्यनेन न्ययेन सर्वप्राणियागपरमप्रतिमग्नीषोमीयं गच्छतः। तत्र यद्यपि उत्पत्तिवक्यशष्टं कृष्ण सरङ्गलोचितसरङ्गादिगु |न्तरं पुंस्त्वं च बाधकं संभाव्यतेतथापि पूर्ववदेव बाधविकल्पे वक्तव्यै । साप्तदश्यपूर्वपश्चन्यायद्यत्र द्रष्टव्यः । एकपदोपत्त नेछ।र्थविधानञ्चैककरकनिबन्धनत्वादवाक्यभेदभिप्रायः। ५ एकमशब्दो ऽपि च स्वर्गकमधिकरणपूर्वपक्ष न्यायेन।उँन।ङ्ग- त्वादनुवदो ऽभिमतो न यागफनम् । न च पश्यागः परम कामयमानेनानुष्ठातुं शक्यते । यागनुवादो विज्ञानत्वादिति ॥ ॥