पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ तत्रवार्तिके । नियुक्तत्वादिये त्वादिवदपि नध्यक्षरेण निराकीकृत्य प्र योगः । स्फुटं च ब्राह्मणेनैकव।क्यत्वमित्यमन्त्रत्वम् । तस्माद्वि ध्युद्देशान्तर्गतस्यैवोत्तराधिकरणेन विचार्यते गुणविधिर्नामधेय- मिति । तत्र तावत् ॥ प्रसिद्धेर्बलवत्वेन प्रयोजनवशेन च । अधिकत्वात्प्रवृत्तेश्च गुणरूपं विधीयते ॥ प्रातिपदिकं तावदुद्रे दनसमर्थे द्रव्ये खनित्रदा |वयवप्रसिद्मा प्रवर्तते । न च समदायो ऽर्थान्तरव।च लोके प्रसिद्धः । न च लो- कादनवगतो (९ ऽर्थं वेदादवगम्यते संबन्धस्य शास्त्र हेतुत्वात् । हृतोयापि च करणवाचिन, क्रियायाश्च शक्तिमद् द्रव्यं तदा धारा वा शक्तिः करणं, तेनोद्धिसाधनको यागो ऽवगम्यते । न च यागस्योङ्गित्वं करणत्वं वा क्व चित्प्रसिद्धम् । अर्थवत्त्वात्प्रवृ त्तिविशेषकरत्वं विधायकोद्वित्यदपरुषाणां प्रवृत्तै। विशेषो ऽन्यथा ह्यनुच्चरितसमैव प्रवृत्तिरेषां स्यात् । अथ वा प्रसिद्दत्वा झणविधिरर्थवत्वमभिधेयवत्वं नामधेयत्वे त्वथो न विज्ञायतइति योज्यते । अथ वा भेदेनार्थवत्त्वं , उद्वित्पदस्य यज्ञितः फ लन्तरत्वात् सतश्च विधिपुरुषयोः प्रवृत्तिविशेष इति वच्च म्। ननु नामधेयमपि क्रतुं विशिषदर्थवत्प्रवृत्तिविशेषकरं च स्यात् । नैतदस्ति । कुतः ॥ अकृतेरविधेयत्वदृतुना व्यक्तिराश्रिता । सा च नाना ऽभिधीयेत जातिश्चेनैव नामता ॥ यदा तावद्दातु नैव लक्षणया विधिविषयत्वयोग्यत्वाद्यागविशे षः प्रतिपाद्यते सदा किमपरं तत्र नाम करिष्यति । अथ सा (१) दमधिगत इति पाठान्तरम् ।