२१
प्रथमाध्यायस्य चतुर्थः पाद । २८१
धर्मायानुपयुक्तं सदानर्थक्यं प्रपद्यते ॥
नहृते विध्यादिष्वन्तर्भवन्ति । साध्यसाधनेतिकर्तव्यानभि
धयित्वात् तावच्चोदनाव। ह्यत्वं स्तुतिबुद्माभावादर्थवादातिरेकः ।
कर्माङ्गभूतैर्वसंज्ञकप्रकशयितव्यार्थाभावान्मन्त्र कार्यनिवृत्तिः ।
न चान्यवेदप्रयोजनमस्तोत्यप्रमाणमेवं जातीयका इति । अत्रा
भिधीयते ॥
सर्वस्य त्रिविभागत्वाद्देदस्योक्तेन हेतुना ।
उद्भिदाद्यप्रमाणत्वमतिरेकन सिध्यति ।
यदा तदर्थत्रयान्यतमार्थमिति स्थितं तदा विचरः कि
मर्थमिति । न तावदर्थवादत्वं वाक्यशपत्वाभावात् । कथं पुनरयं
न वाक्यशेषो यावत वायवं क्षेपिष्ठेत्यादिवदेकवक्यता। ऽवग
म्यते। नैतदस्ति । विधातव्यस्य हि यः शेषः सो ऽर्थवादः। अयं
तु विध्युद्देशदेव नातिरियतइत्यवाक्यशेषः । तत्संभविनश्च स्तु
त्युपयागित्वं न युज्यतइत्युक्तमाम्बराधिकरण । न चैकपदेन
स्ततदृष्टा । न च ह तां प्रतिपद्यामहे । यदयझेदनं पशूनामने
न क्रियत इत्येवं प्राशस्त्यं कल्प्येत तदपि दृतीयान्तसमदाया
अयबलवत्तरकरणत्वप्रसिद्यया बध्यत । अन्यथा हि प्रातिपदि
कप्रधान्यादा वायव क्षेपिष्ठतिवप्रथमंव प्रयच्यत । न च
स्य मन्त्रत्वं, ताद्रप्येणाप्रतीतेः। अध्येष्टमरणभावाच्च । न चै
कपदत्वात्साकाङ्कत्वं करणप्प्रतीत्या वा स्मारकत्वम्। न चैतदभि
धेयः कश्चित्प्रयोगसमवाय्यर्थं दृश्यते । न च।समवेतप्रकाशने
कर्माङ्गत्वम् । मन्त्रवर्णिकद्व्यकल्पनायामपि भैरवम् । न
चचास्य सूक्तवाकवद्विनियोजिका श्रुतिरस्ति येन मन्त्रवर्ण
कद्रव्यकल्पना स्यात् । न चास्य रूपं प्रयोगार्हम् । अत्र शवि
30 =
A
९
३६
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
