पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

K = २७६ न स्रवतेके । कस्य चित्प्रधान्येन किं चिदभिधेयतया विवक्षितं किं चिह्न ण त्वेन, तदुक्तं व्यक्तिः प्राधान्येनाभिधेयेत्येवं सति प्रयोगव्यवस्थ- भयप्रतीतिश्च तथा स्तम्भनदिक्रियोपपत्तिश्च भविष्यति । इतर स्खइ । मवं नयत । जातिश्चेत्यर्थमभिधेयत्वेनाभ्युपगता ऽत्रैव शब्दस्योपवीणाशक्तित्वान्न व्यक्तिवचनता लभ्यते । न चकृतिसं वेदनेनपि व्यक्तिप्रतीतेरन्यथाप्यप्रपन्नत्वात्मत्यां गतवनेकार्थता यज्यते ऽभ्यपगन्तम । अर्थापत्य च शब्दस्य वाचकशक्तिः कश्यते । मा च यदा व्यक्तिप्रतीतेरन्यथायषपन्नवत हो तद वाचकशक्तिकथनायां प्रमाणं नास्ति । न च समन्यवि शेषवचनवं शन्ट्रय दृष्टमशादिशब्दननेक मान्यवचनत्व त्। अन्वयव्यतिरेकाभ्यां च व्यक्तेरशब्दर्थत्वं निश्चयते। अन्- चरितेपि शब्दे प्रतीतसमन्यत्र व्यक्तिप्रतीतेः श्रुतिशब्दस्यापि चग्रहीतसमान्यस्थ व्यक्तिप्रत्ययाभवत्तन।कतिरेव शब्दर्थ इति । सह्यप्रतं पश्चान्तरमुपन्यस्यति । अथ व्यक्तिविशिष्टयामाकु तै किमिति न वर्तते । तदेतत्प्रयोगप्रतीतिक्रिया। संभवत्वेन व पक्षान्तरमुपन्यस्तम्। यद् व्यक्तेरेव शब्दार्थत्वं साधयिभिदम् यते । अनेनाभिप्रायेण कदा चित्सिद्वन्तावद्याकृतेः शब्दथ्व मनेनभ्युपगतमेवालभनादिक्रियासंभवश्च भविष्यतीत्यनेनाभि प्रायेण व्यक्तेरपि गुणत्वेनाभिधानमिच्छति ततोहं पूर्वं तावद्विशे- घणे वर्तितुमर्हतीति व्यक्तिवचनत्वमेव साधयिष्यामीति। इतरस्त तदभिप्रायं ज्ञात्वसारं वदति व्यक्तयन्तरविशिष्टय प्रयोगो न प्राप्नोतीति । यदि हि व्यक्तिविशिष्ट जातिरभिधोयते ततो ६थक्त्यभिधानपञ्चोक्तदोपप्रसङ्गःअनेकशक्तिकल्पनादिरूप व्यक्तयन्तरे प्रयोगश्च न प्राप्नोति विशेषणस्यन्यत्वदिति । तेन