पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य ततीयः पादः । २२५ यनैकान्तिकता । ततश्च त्वत्प्रयुक्तोऽयं हेतुरप्यपराधभाक् । अनैकान्तिकतदोषान्न ह्यस साधनक्षमः ॥ अन्यथोच्चर्यमाणश्च शब्द ऽपभ्रश्यत यथा। तथा हे तुरनेकन्द ।द्रुत्वभासत्वदृच्छति ॥ तस्मादृष्टप्रयोगे ऽपि पुनरस्ति विचरण । वाचको ऽयं न वेत्येवं सति व ऽन्येन निर्णयः ॥ संशयापादनात्परपक्ष जिते ऽपि खपत्रसञ्चदुन्संभवत्वमथु- मुत्तरत्रम् ॥ ०AS A अन्यायधानकशब्दवमितेि ॥ २३ ॥ कथं पुनरिदमन्यच्यम् । तदुच्यते ॥ वाच्यवाचकसामीनियमो यभिधागतः। संबन्धस्तदनेकत्वे स्वरूपात्सो ऽपि हीयते ॥ एकात्मकयोरेव हि वाच्यवाचकयोरन्योन्य।क्षेपात्परस्पर- नियमः संभवत्यन्यतरस्यापि त्वनेकवे सति व्यभिचरनिय मदनिः। किं च ॥ समयं सर्वभावनामथापत्यवगम्यत । एकसमयंसिद्धेथे नानेकं तच्च लभ्यते । अत्यन्तादृष्ट चि वाच्यप्रत्ययान्यथानपपत्तिमात्रप्रमाणिका वाचकशक्तिरेकत्रैव कल्पिता तदनुमार्यपत्रं शब्दवि चेदनुग स्यते,को नाम तन्निरपेक्ष वाचकशतयन्तरंरकल्पन लभेत (१) ॥ नाम च व्यवचराथमस्यभ्युपगम्यत । (१) भजेतेति पपा १ ॥ १५