२२४
सन्त्रवार्तिके ।
अथ वा यदुक्तम् ॥
स। धोर्नियप्रसक्तत्वादसधोरप्रसङ्गतः।
न धर्मीनियमो ऽस्तीति तत्रेदमभिधीयते ॥
अपराधस्य भागित्वादुभयं समवकाशकम्।
साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥
यदि दि साधुः प्रयुज्यमानो न कश्चित्कदा चिदपि विन
श्येत्, ततस्तस्य नित्यप्राप्तवानिवत्यqशब्दाप्राप्ते श्च नियम
शाखमनर्थकं भवेत् । यदा त्वपराधभागित्वे सति द्वयोरप्यनय
त प्राप्तिस्तदा। सधनियमकरिणः शास्रस्य न विषयव्याघातः।
एक एवायं शब्दः qषशक्तिभ्रमरकरणादिभेदात्तां तf वर्ण-
न्यूनातिरकतमन्यत्वाद्यवस्थामनुपतं स्तेन तनपभ्रंशरूपण चु
ह्यमाणस्समेयर्थं प्रतिपादयति न पर्यायकल्पनया वाचक
शब्दान्तरत्वैकन्तसिद्धिः । किं च ।
देवदत्तदिनामानि निःसंदिग्धनि यानि च।
बालैतत्तादिरूपेण नष्यन्त तैश्च संशयः ॥
तत्तदिशब्दादपि चि वानप्रयुक्तत्तदनुकारिकठोरबुद्विप्रयु-
क्तदा देवदत्त(द्यार्थप्रत्ययमपलभमानः कथमिव प्रयोगप्रत्यय-
•
दशकभ्यामव वाचकत्वमध्यवस्येत् ॥
अपभ्रश।श्च य कचलूढा गव्यादयो जने ।
तेपि गाव्यादिरूपेण नश्यन्ते व्यभिचरिताः॥
कतिषु चिदेव गाव्यादिषु चिरापभ्रष्टवह्व्यशङ्कया सधु-
त्वभ्रान्तिर्भवेत् । ये तु संप्रयेव जडप्रायज्ञानकरणैरभिनवगा-
व्यादिरूपेण विनाशशब्दाः प्रयुज्यमानाः प्रकृयनुमरणद्वारेण
बार्थे प्रत्यापयन्त उपलभ्यन्ते नेष्वपि प्रयोगप्रत्ययदर्शनमस्ती
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
