पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ सन्त्रवार्तिके । अथ वा यदुक्तम् ॥ स। धोर्नियप्रसक्तत्वादसधोरप्रसङ्गतः। न धर्मीनियमो ऽस्तीति तत्रेदमभिधीयते ॥ अपराधस्य भागित्वादुभयं समवकाशकम्। साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥ यदि दि साधुः प्रयुज्यमानो न कश्चित्कदा चिदपि विन श्येत्, ततस्तस्य नित्यप्राप्तवानिवत्यqशब्दाप्राप्ते श्च नियम शाखमनर्थकं भवेत् । यदा त्वपराधभागित्वे सति द्वयोरप्यनय त प्राप्तिस्तदा। सधनियमकरिणः शास्रस्य न विषयव्याघातः। एक एवायं शब्दः qषशक्तिभ्रमरकरणादिभेदात्तां तf वर्ण- न्यूनातिरकतमन्यत्वाद्यवस्थामनुपतं स्तेन तनपभ्रंशरूपण चु ह्यमाणस्समेयर्थं प्रतिपादयति न पर्यायकल्पनया वाचक शब्दान्तरत्वैकन्तसिद्धिः । किं च । देवदत्तदिनामानि निःसंदिग्धनि यानि च। बालैतत्तादिरूपेण नष्यन्त तैश्च संशयः ॥ तत्तदिशब्दादपि चि वानप्रयुक्तत्तदनुकारिकठोरबुद्विप्रयु- क्तदा देवदत्त(द्यार्थप्रत्ययमपलभमानः कथमिव प्रयोगप्रत्यय- • दशकभ्यामव वाचकत्वमध्यवस्येत् ॥ अपभ्रश।श्च य कचलूढा गव्यादयो जने । तेपि गाव्यादिरूपेण नश्यन्ते व्यभिचरिताः॥ कतिषु चिदेव गाव्यादिषु चिरापभ्रष्टवह्व्यशङ्कया सधु- त्वभ्रान्तिर्भवेत् । ये तु संप्रयेव जडप्रायज्ञानकरणैरभिनवगा- व्यादिरूपेण विनाशशब्दाः प्रयुज्यमानाः प्रकृयनुमरणद्वारेण बार्थे प्रत्यापयन्त उपलभ्यन्ते नेष्वपि प्रयोगप्रत्ययदर्शनमस्ती