प्रथमाध्यायस्य तृतीयः पादः । २१७
गवादिषु गकारादिर्यः सकृत्संस्कृतः क्क चित् ।
गाव्यादिषु स एवेति साधुरेव प्रसज्यते ॥
एवं प्रत्येकसंस्कारो न कस्य चिदसाधता ।
समुदायस्तु नैवस्ति तेषमयुगपच्छुनेः ॥
येषां तावद्वर्णव्यक्तयः प्रध्वंसिन्य एव तेषां विनष्टानुत्पन्नानां
संस्कारायोग्यत्वमव ॥
वर्तमानाप संस्कारक्षणं नववतिष्ठत ।
तावदव विनश्येमा यावत्संस्कर्तमिष्यते ॥
न च तां संस्कृत भयः कश्चन द्रक्ष्यति क्व चित् ।
स तनामिव संस्कत्वे वमेनैष प्रसज्यते ॥
यथैव होमसंस्कृतानां भस्मसद्भावात्सक्तून पुनर्दर्शनविनि
योगासंभवाद्वितीयप्रतिपादितसंस्कार्यत्वपरिग्रदं सक्तवो
यमस्तद्भावनाविधिरिति सर्वेषामनर्थकत्वं | प्रसज्यतइति सं-
स्कारानना।श्रयणं, तथैव क्षण क्रशब्दव्यक्ति संस्करपक्षे सर्वान
र्थकत्वप्रसङ्गः । ततश्च योप्ययमनियमो ऽभिक्षितो यद्यवं नित्यः
शब्दो ऽथापि कार्यं उभयथापि च शणं प्रवर्यमिति स एवमेव
न्यायनिरूपणभयमात्राविष्करणयैः, शिष्यव्यामचनार्थं वेति
न युक्तः परिग्रहीतुम् ॥
श्रदूरविप्रकृष्टे च वस्तुन्यनियमो भवेत् ।
शीतोष्णनियमं ब्रूयात्को ऽनु वीः सचेतनः ॥
उत्पादथैव संस्कारः -काय्येपक्ष भवेदयम् ।
ततश्च सुसरां प्राप्त प्रयोगोत्प यश। मता ॥
व्याकरणप्रक्रियानगृहीतेन वैयाकरणेनोत्पाद्यमानेषु साधु
शब्देषु नित्यवेदमूलववेदानवनिराकरणं स्वयमेषापदितम् ॥
१८
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
