पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २१७ गवादिषु गकारादिर्यः सकृत्संस्कृतः क्क चित् । गाव्यादिषु स एवेति साधुरेव प्रसज्यते ॥ एवं प्रत्येकसंस्कारो न कस्य चिदसाधता । समुदायस्तु नैवस्ति तेषमयुगपच्छुनेः ॥ येषां तावद्वर्णव्यक्तयः प्रध्वंसिन्य एव तेषां विनष्टानुत्पन्नानां संस्कारायोग्यत्वमव ॥ वर्तमानाप संस्कारक्षणं नववतिष्ठत । तावदव विनश्येमा यावत्संस्कर्तमिष्यते ॥ न च तां संस्कृत भयः कश्चन द्रक्ष्यति क्व चित् । स तनामिव संस्कत्वे वमेनैष प्रसज्यते ॥ यथैव होमसंस्कृतानां भस्मसद्भावात्सक्तून पुनर्दर्शनविनि योगासंभवाद्वितीयप्रतिपादितसंस्कार्यत्वपरिग्रदं सक्तवो यमस्तद्भावनाविधिरिति सर्वेषामनर्थकत्वं | प्रसज्यतइति सं- स्कारानना।श्रयणं, तथैव क्षण क्रशब्दव्यक्ति संस्करपक्षे सर्वान र्थकत्वप्रसङ्गः । ततश्च योप्ययमनियमो ऽभिक्षितो यद्यवं नित्यः शब्दो ऽथापि कार्यं उभयथापि च शणं प्रवर्यमिति स एवमेव न्यायनिरूपणभयमात्राविष्करणयैः, शिष्यव्यामचनार्थं वेति न युक्तः परिग्रहीतुम् ॥ श्रदूरविप्रकृष्टे च वस्तुन्यनियमो भवेत् । शीतोष्णनियमं ब्रूयात्को ऽनु वीः सचेतनः ॥ उत्पादथैव संस्कारः -काय्येपक्ष भवेदयम् । ततश्च सुसरां प्राप्त प्रयोगोत्प यश। मता ॥ व्याकरणप्रक्रियानगृहीतेन वैयाकरणेनोत्पाद्यमानेषु साधु शब्देषु नित्यवेदमूलववेदानवनिराकरणं स्वयमेषापदितम् ॥ १८