९०२
तन्त्रवार्तिके ।
२ २
अन्यथानुगतानां तु प्रयोगं बाधते स्तृतिः ।
स्रदृश्याचरविरोधे च स्तृप्तिरेव बलीयसी।
| प्रत्यक्षप्रतिषेधाच्च जनकत्नद्यसाधता ॥
प्रत्यक्षस्मृतिविरोधे तु लक्षणरचितस्यापि प्रयोगादेव शिष्टा
चरभूतदवयवानुगमस्मृतिमनुमाय निपातनात्साधुत्वसिद्धिः ।
न च शणशब्द।न खात्मनि क्रियाविरोधादात्मा।र्थत्वभाव
हा । लक्षणानुगतिरनादरणीया ।
प्रदेशन्तरसिद्धेन न क्षणेनानुगम्यते ।
देशान्तरस्थितः शब्दो लथनो ऽन्यशब्दवत् ॥
तथा च कुत्वं कस्मान्न भवति fि:धरिति । कोयं शब्द इत्या
दिषु लक्षणानुगमादरः सर्वत्राश्रितः । यदि च लक्षणशब्देषु च-
क्षणं न प्रवर्तेत, ततः सर्वे व्याकरणमपशब्दैरेव निबद्धे स्यात् ।
अर्धवैशसदर्शन।त् प्रमाणत्वदनिः ] अथोच्येत यज्ञप्रयोगविष-
य एव साधुभाषणनियमो न सूत्रकारव्याख्यानादिक्रियाविति।
तदसत् । स्वर्गे लोके कामधुगिति फलवत्त्वोपन्यासात् । सर
स्वतीविधवाचितालिग्रचणर्थवत्वाद्। इतरथा ह्याचितमिरे
व यज्ञेष्वधिक्रियतइति तङ्गोचरे ऽपशब्दप्रयोगे निःप्रयोजनमे
चितालिग्रयणं भवेत् । यो ऽपि च ज्योतिष्टोमप्रकरणे वज
सनेयिनां तस्माद्।ह्मणो न म्लेच्छेदिति प्रतिषेधः कङ्गत्वे
न ज्ञायते सो ऽपि गुरुसंप्रदायक्रमगतमन्त्रप्रयोगविनाशविषय
एव, म्लेच्छभाषाप्रतिषेधार्थं वेति पूर्ववदेव नेतव्यः । यदपि च
केषां शब्दानामिति प्रश्नानन्तरं लैकिकानां वैदिकानां चेति
विवेक कथनं तदपि वनेन तावत्प्रत्यक्षप्रत्यभिज्ञानासोकवे
दथोरभेदे सति स्तोकप्रविभागापेक्ष नैवेदमत्यन्तभेदाश्रय
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
