पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १६९ तेन प्रयोगशालत्वं यथा वेदस्य संमतम्। तथैव बुइ शाखदेर्वक्तुं मीमांसको ऽर्हतीति । एवं प्राप्ते वदामो ऽत्र तत्रसंनियमादिति । असंनिवन्धनं चैतत्पूर्वोक्तं सवमच्यत ॥ इईका परमाथन बुद्धरथषु जायत। अन्या भ्रान्तिरजातापि त्वन्या जातापि दुष्यति । परेण सद केषt चिट्ठाको वक्यानि जपतम । उक्तयः प्रातिभासिक्यो जायन्ते परवक्यतः । ख संवेद्य च सिद्धान्तमात्मीयमपि जानताम् । छयां तथापि रक्षन्तो जल्पन्ति प्रतिशब्दः । यथा मीमांसक त्रस्ताः शाक्यवैशशेषिकादयः । नित्य एवगमो ऽस्माकमित्याहुः शून्यचेतनम्। । प्रदोषाद्देदपर्वत्वमनिच्छन्तः कथं चन । तन्मात्रे ऽपि च भूयिष्ठामिच्छन्तः सत्यवादितम् । स वेदबाह्यत्वद्वद्वदिवचसममी ॥ अहिंसाद्यप्यतत्पर्वमित्याहुस्तईमानिनः। ततश्च पुरुषेयत्वादप्रामाण्यमतीन्द्रिये ॥ प्रागुक्तैर्वेदनित्यत्ववागाभासैर्विमोह्यते ॥ यादृशतादृशमीमसिकैरप्यतीन्द्रियविषयपरुषवचनप्रमाण्य निराकरणादथे।रुषेयत्वाध्यवसायनिराकृतकारणदोषाश इनि रपादप्रामाण्यसिद्धेि प्रतिहन्तुमशय मन्यमाना निरुत्तरी सा बालानुकरणवाक्यसदृशैः खर्वाक्यैर्यवच्यमनदयाः सु न्तोपि प्रीणकुतुवचनजालाः कन्याघरणर्थागतमूर्ववरगो नप्रश्नोत्तरवत् ॥ १ २२