पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमrध्यायस्य तृतीयः पादः । १९३ प्रतिपत्तेः समानत्वाद्विक यो हि प्रसज्यते ।। ननु च लोकप्रसिद्धे ईमें प्रत्यनङ्गत्व।वेदप्रसिद्धिरेव ज्यायसी ॥ नैतदेवं पदार्थेषु न च वेदो विशिष्यते । अदृष्टहेतुवक्यथै कात्स ह्यतिरिच्यत । तस्मादुभय्यपि त्वेषा प्रतिपत्तिः समा भवेत् ।। यदि वा पूर्वभावित्वान्नैकि कयव बलयसी ॥ वेदनिरपेक्षा हि लोकप्रसिद्धिरात्मानं लभते वैदिकी पैनः।। लोकप्रसिद्दपदान्तरसामानाधिकरण्येन सिञ्चत् ।। तत्र लोकाविरुद्ध या वैदिकी सैव गृह्यते । लोकसिद्धेि व्यतिक्रम्य सत्मानं नैव विन्दति । तेवदर्शनाद्विरोधस्येति च तषु लैकिकेषु पदार्थेषु श्रदश नाद्विरोधस्यर्थवादानां चान्यपरत्वेन गुणवादप्रायत्वात् । आ दित्यर्पयजमानप्रस्तरखगहवनीयादिवचनवकथमपि प्ररो चनाशेषत्वात् संज्ञासंज्ञसम्बन्धकरणव्युत्पादनव्यापाररदत त्वाच्च न पदार्थप्रतिपत्त्यङ्गत्वमध्यवसीयते तदाश्रयणे च विधि विरोधप्रसङ्गात्तेष्वेव वादर्शनविरोधस्येत्यभिप्रायः । तथा श न स्थमन्वादिप्रसिद्धिरप्यस्मत्पशन्यैव। यथाच ॥ कार्षाममुपवीतं स्याद्विप्रस्यर्ववृतं त्रिवृत् । त्रिवृत ग्रन्थिनकनति । तस्मात्समापि ताव द्वंत्विति प्राप्ते ऽभिधीयते । शास्रस्य प्रतिपत्तियी सैवात्र ज्यायसी भवेत् । धर्मस्य तन्निमित्तत्वात्ससाधनफलात्मनः॥ अर्थवदकृताप्यर्थप्रतिपत्तिर्बलीयसी। तद्।ह्यत्वादृते नान्यत्तस्या वृस्ति प्रयोजनम् । . D K • •