पृष्ठम्:तन्त्रवार्तिकम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद: । १४३ उच्यन्त स्मृतिवात्कर्तृसामान्यात्प्रमाणत्वेन गम्यते । अनिबन्धनतायास्तु भवेदप्यप्रमाणाकम । ननु च मृतिकारैरेवैतत्प्रामाण्यमभ्युपगतं तदिदां च स्ट ति शीले प्राचारवि साधनां यस्मिन्दश य आचारः स सदा चार उच्यते । अत द्य तत्प्रामाण्याट्व सिङ्कम् । नाम्नाभावाहे तुदर्शनातिरेकात्। शाखान्तरगतवेदवाक्यदर्शनमूलान च् िखा रणोपनिबन्धनानि प्रमाणत्वेनाधिगतानि । ननु सदाचारदर्शना तन्मूलनमात्रप्रवृत्तस्मरणानां मूलान्तरानुमानसंभवः । यथैव च वयं तेषां द्रष्टारः केवलं तथा । स्मृतिकारास्ततो नैषां गम्यते मून्नदर्शनम् । यदि हि तैमन्नान्यश्रीघ्यन्त ततं यथैवान्यानि स्मरणानि निबद्धानि तथैवेंतान्यपि निबन्धान्येवाभविध्यन्यतस्तु स्वयम पल ब्धानुरूपमनिबद्ध परप्रत्ययेनेव सदाचाराः प्रमाणमित्याङ्गः। अतो न दृष्टमूलत्वेनाध्यवसातुं शक्यमिति विचार्यते। तत्र पूर्वा धिकरणद्वयबलन प्रामाण्यं प्रतिज्ञायते कर्वसामान्याद्विधिस्मृ तिविरोधरहितत्वाच्च । नद्दि के चित्सदाचाराः प्रेतस्माक्र्तविरोधिनः । श्रतस्तत्तल्यकारित्वात्प्रामाण्यनावधारिता । स्मृतिकाराभ्यनुज्ञानं महदन्यच कारणम् । तषामज्ञातमूलानां न ह्यनुज्ञोपपद्यतइति । शिष्टाचाराः प्रमाणत्वं लभन्ते शब्दवर्जिताः ॥