प्रथमाध्यायस्य तृतीपः पादः ।
उभयोरप्रमाणत्वं प्रतिघातात्प्रसज्यते।
तत्र प्रामाण्ययोग्यस्य यदप्रामाण्यकल्पनम् ।
तदनन्यगतित्वेन तथाप्यभ्युपगम्यते ।
सति गत्यन्तरे त्वेतत्रैव कल्पनमर्चति ॥
एकस्य वा प्रमाणत्वं परिचतुं न शक्यत ।
तदप्रामाण्यमाचे तु न द्वयोरप्रमाणता ।
सिद्धेो लोकप्रवादी ऽयमेकानेकविनाशिनाम् ।
सर्वनाशे समत्पन्ने हाई त्यजति पण्डितः ॥
स चायमुभवीन्नश उभयार्थापरिग्रहात्।
मित्रैव यजमानस्य मिश्राणां विध्यदर्शनात् ।
नियमार्थे हाभे शास्त्रे यवत्रीहोर्विधावणी ।
प्राप्त चान्यनिवृत्त्यंशः फलमथतप्रतीयते ।
व्रीच्यो निरपेक्षा हि ज्ञायन्त यागसाधनम् ।
यवाशैवमतस्तेषां मिश्रत्वं नावकल्पते ॥
नैव त्रीचिभिरिटं स्याद्यवैर्न च यथाश्रुतैः ।
मित्रैरिज्धेन चेत्तत्र भवेदुभयबाधनम् ॥
तेनोभयाप्रमाणत्वाद्युतैकैकाप्रमाणता ॥
सयमत्यन्तमन्याया द्वयोरप्यनवस्थितिः ।
श्रव्यवस्था न यता हि व्यवस्था यत्र लभ्यते ।
सर्वत्रैव होकरुपत्वावधारणेन िनरूपितरूपं व्यवत्तं शक्यम्।
तेन यस्य प्रमाणत्वं प्रमाणं सर्वदास्तु माम् ।
यस्यापि त्वप्रमाणत्वमप्रमाणं तदुच्यताम् ।
तद्व तु कदा विन्प्रमाणं महदा चिदप्रमाणमिति न कथः
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
