पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्। सर्वत्र च यत्र काखान्तरफलत्वादिदानीमनुभावासम्भवस्त त्र श्रुतिमूखता। सांदृष्टिकफले तु वृश्चिकविद्यादै पुरुषान्तरे व्यवहारदर्शनादेवं प्रामाण्यमिति विवेकसिद्धिः ॥ विरोधे त्वनपेक्षं स्यादसति स्मृतिप्रामाण्यमुत्स्रष्टं प्रसक्तं सर्वगोचरम्। सति वेदविरुङ्कत्वे तदिदानीमपोद्यते । विरोधे त्वनपेतं स्यादसति हनमीयते । विरोधे वेदवाक्येन तेन चार्थे ऽनधिष्ठिते यावती स्मृतिः प्रत्यक्षवेदवाक्यविरुङ्का तां सर्वामुढाइत्य सं प्रधार्यते । किं पनस्तादृश्यपि धर्मप्रमाणत्वनावधार्यते । किं वा पर्युदस्यतइति। कुतः संशय इति चेदुच्यते ॥ विरोधपरिचाराद्दा सति वा तुल्यमूलतः। अबाधो वा भवेटस्या बाधो वा तद्दिपथ्र्ययात् । एकविषये विरुद्धार्थोपसंचारिणी विज्ञाने विरुध्येते बलव दबलवत्त्वनिर्णयाच बाध्यबाधकभावं प्रतिपद्ये तद्यदि शङकि तविरोधयोरपि श्रुतिस्मृत्योः केन चितप्रकारेण भिन्नविषय त्वेन व्यवस्था सिद्धोत् । विधेयप्रतिषेध्ययोर्वा विरोधाभावादेक स्मिन्नपि विषये समुच्चयसम्भवादकप्रयोगगतत्वासम्भवादोभ योः प्रामाण्याङ्गीकरणेन प्रयोगान्तरे चोभयानुग्रचः स्यादि त्येवं विकल्पाश्रयणे ऽप्यत्यन्तविरोधाभावात्प्रत्यक्षानुमितश्रुति जनितज्ञानयोश्च वैदिकावाविशेषे तुल्यबलत्वकल्पनादुभय प्रामाण्यमुपपन्यते। ततो यथोपन्यस्तविषयेऽपि स्मृतिप्रामा