पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । । तथा चानिष्ट श्रूयते। यो ह वाविदितार्षेयञ्चन्दोदैवतब्राह्मणेन मन्त्रेण यजति याजयति वेत्यादि । ज्योतिशास्त्रे ऽपि पुगप रिवर्त्तपरिमाणाद्वारेण चन्द्रादित्यादिगतिविभागेन तिथिनक्षत्र मित्तपूर्वकृतशुभाशुभकर्मफलविपाकसूचनं तङ्गतशान्यादिवि धानद्वारेण वेदमूलम । एतेन सामुद्रवास्तुविद्यादि व्याख्यातम् । ईदृशा वा विधयः सर्वत्रानमातव्याः । ईदृश गृहशरीरादिसछि वेश सत्येतदेतच प्रतिपत्तव्यमिति । मीमांसा तु लोकादव प्रत्यक्षानमानादिभिरविच्छिन्नसंप्रदायपण्डितव्यवहारैः प्रवृत्ता । न हि कश्चिदपि प्रथममेतावन्तं युक्तिकलापमुपसंहर्तु क्षमः । एतेन न्यायविस्तरं व्याचष्ट्रीत । विषयो वेटवाक्यानां पटार्थः प्रतिपाद्यते ते च जात्यादिभेटेन संकीर्णा लोकवत्र्मनि खलश्णविविक्तस्तैः प्रत्यक्षादिभिरञ्जसा। परीशकार्पितैः शक्याः प्रविवेतुं न तु खतः । वेदो ऽपि विप्रकीर्णात्मा प्रत्यक्षाद्यवधारितः। खार्थ साधयतीत्येवं ज्ञेयास्तेन्यायविस्मरात् । तथा च मानव ऽप्यभिहितम् । प्रत्यक्षमनुमानं च शाब्दं च विविधागमम्। वयं तुविदितं कार्यं धर्मपूद्विमभीप्ता ॥ तथा। यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः। इत्यादिभिस्तर्कविशद्विराश्रिता । प्रायेण च मनुष्याणामध मर्मभूयिष्ठत्वात्तज्ज्ञानप्रतिबद्दा प्रतिभास्तेषु तेषु कुमार्गेषु प्रव