पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ शक्यते ह्यपायान्तरेणापि सामटानाद्विना गरुरध्यापनादीनि कारयितुम् । तत्रास्ति नियमविधेरवकाशः । सर्वत्र च यथा कथं चिक्षेोकपङ्गिमहायोपादानात्मरक्षणप्रीत्युत्पादादिका दृ ष्टार्थता भाष्यकारोक्ता शकया वत्कुम् । न चावघातादीनां वृ टिकामयागादीनां च दृष्टार्थानामवेदिकत्वम् । तस्मात् सत्यपि दृष्टार्थत्वे सम्भाव्यते वेटमन्नत्व नियमादृष्टसिड़रनन्यप्रमाणक त्वाटतश् गुर्वनुगमनार्देनमित्तिकत्वादक्रियायां प्रत्यवायः का रणे च न भवति । दृष्टं च प्रीतो गुरुरध्यापयिष्यतीत्येवमादि निष्यद्यते । नियमाचाविघ्रममाप्त्यर्थापर्वसिद्धिः । एवं चाचा राङ्गच्ह्यमाणषु तथा स्यादित्यत्र सकृट्सकृद्दानुष्ठानमिति वि चारो यक्तः । इतरथा तु दृष्टार्थत्ववशनेवोटकपानादिवट् वधारणं स्यात् । यत्त भाष्यकारण दृष्टार्थत्वाटेव प्रामाण्यमि त्युक्तं तत्पूर्वपक्षवाद्यतिशयार्थमेतदुक्तं भवति । यास्तावदट्ट ष्टार्थाः स्मृतयस्ताः कथं चिटप्रमाणी कुय्र्याङ्गवानिमाः पुन ग्गुवंनुगमनादिविषयाः कथमिवाप्रमाणं भविष्यन्तीति । सभा प्रपाटीनां यद्यपि विशषश्रतिनैिव कल्प्यते तथापि परोपकार श्रुत्व समस्तानामुपादानात्प्रामाण्यम् । तस्माच्छ्यांसमित्यपूवे गर्दभेनानुगन्तव्ये सिद्ववच्छेयसामूनैरनुगमनं दर्शयति । यथा धन्वनि निरुढक कृताः प्रपा परेषामुपकुर्वन्येवं त्वमिति देवता स्तुतिपरे वाकये सिद्धवत्प्रपामङ्गावः तस्याछ पारार्थं दृश्यते । गो वचि# शिखाकर्म तत्राप्याचारनियमस्यादृष्टार्थत्वात्रैव ताव न्मात्रमेव प्रयोजनम । शक ह्यपायान्तरेणापि गोत्रं स्म तेनान्य एवाभिप्रायः। कर्माङ्गभूतं तावचतुरवत्तपञ्चावत्तादि विभागसिद्धार्थमवश्यं स्मर्त्तव्यं गोत्रम्। अतश्च तचिन्नार्थमपि