पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य ततीय: पाद : । ७७ न्त्रमेव प्रामाण्यं वेदमन्नत्वं वानमानेन साधयति तस्यार्थका श्रूयमाणश्रुत्यधीनप्रा तस्मादर्थापत्तिरेवात्राव्यभिचारादुप

इति । दृढत्वात्कारणानुमानमथ वा दृढत्वस्य । न हि मनुष्या इचैवेति निःशषसंस्कारच्छिदा मरणेनान्तरित्वात्कर्मफलसंब न्धानुसन्धानासंभवनोच्यते । स्मृतिवैदिकपदार्थयोः कर्तृमामा न्यादुपपन्नेो वेदसंयोगस्त्रैवर्णिकानामिति चोटनामूनसंभाव नापदलाभार्थ विस्मरणमप्युपपद्यतइति । दृश्यते ह्यद्यत्वे ऽप्य र्थस्मरणं ग्रन्थयनाशश्च । यदा त शाखान्तरेष विद्यन्तएव ता श्रतयस्तटापि कस्यां शाखायां का: पठ्यन्तइति अस्यांशाख्य विस्मरणाम् । वैदिकत्वमावं तु प्रामाण्यसिङ्घये परिपालयन्ति । स्थितनियमानामित्यागतमागतं निमित्तं प्रतेि ये नियम्यन्ते वृ द्ववयःप्रत्युत्थानादयस्तेषां दृष्टार्थत्वादेव प्रामाण्यमिति । एतद युतम् । कुतः । धम् प्रति यतो ऽत्रेदं प्रामाण्यं प्रस्तुतं स्मृतः । तस्मादृष्यादिवत्तेषामपन्यासो न यज्यत न हि यावन्कि चिदाचरणं तस्य सर्वस्य मन्नमिह प्रमाणी क्रियते । धम्र्मजिज्ञासाधिकारात् । यदि च गुर्वनुगमादीनां केवलं दृष्टार्थत्वमेव स्यात्तत चट्टप्याटिवड़म्मै प्रत्यप्रामाण्यमेवेति नोपन्यसितव्याः । स्यादत्तदप्रमाणत्वेनैषामुपन्यास इति । न । तस्मा यां समिति च दर्शनं निष्फ्रलम्। न च नियोगतः शास्त्रादृते प्राप्तिः।