पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ तन्त्रवार्तिके । मच्छतापि प्रयत्न मिस्रायां परामृशन् । कृष्णपूगुक्तविवेक हि न कश्चिदधिगच्छति । न च मन्वादिवचनाद्वेदमूलत्वं निश्चिनुमः। ते चिनिम्नम पि विप्रलम्भादिचेतोरुक्का लोकं वञ्चयितुमेवं वदेयुः । तस्मा दप्रमाणम् अपि वा कर्तृसामान्यात् प्रमाणम नुमान स्यात् ।। २ ।। सर्वथा तावन्मन्वादिप्रणीताः सन्निबन्धनाः स्मृतयः शेषाणि च विद्यास्थानानि खार्थ प्रतिपादयन्युपलभ्यन्ते । मन्चादीनां चाप्रत्यक्षत्वात्तद्विज्ञानमूलमदृटं किं चिद्वग्यं करुपनीयम् । तन्न च भ्रान्तेरनभवाद्यापि पुंवाक्याद्विप्रलम्भनात्। दृष्टानगण्यसाध्यत्वाचेट्नेव लघीयमी । ( * विरुणद्धि न वादृष्टान्तरमासञ्जयति । तत्र भ्रान्ते। तावत् । स म्यङ्गिबद्दशास्रटर्शनविरोधापत्तिः सर्वलोकाभ्युपगतदृढप्रामा एयबाधश्च । इदानींतनैश्च (१) पुरुषेरपि भ्रान्तिर्मन्वादीनामनु वर्तिता । तत्परिहारोपन्यासस्य मन्वादीनामित्यनेकाद्वष्टक शयना । अनुभवे ऽपि स एव तावदनुभवः कश्पयितव्यः । पुन थेदानींतनसर्वपुरुषजातिविपरीतसामथ्र्यकल्पना मन्चादेखतचै ततं सर्वश्वादे निराकृतम् । पुरुषवाक्यपरम्परापि अन्धपरस् रथा निराकृता। न हि निष्प्रतिष्ठप्रमाणात्मलाभो दृश्यते। तथा (१) तदानींतमैथेति पाठान्तरम् ।