पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
प्रथमाध्यायस्य द्वितीय: पाद ।


कत्वातप्रकरणेनाग्रहणम् । एवं पदार्थज्ञानस्य वाक्यार्थप्रत्ययेन
नैराकाङ्क्षयादयह णम्। वाक्यार्थप्रत्ययस्खकृतार्थः प्रकरणे वि
परिवर्त्तमानः क्रियात्मकत्वात्प्रयोगवचनाकाङ्गितः कर्मसमवे
तानष्ठाख्यमानार्थस्मृतिफल्नुत्वेनेतिकर्तव्यता भवति । तत्रादृष्ट
करुपनानिमित्ताभावः समाम्नानान्यथानपपत्त्या हि तत्कल्पयेत
नेपपन्ने ऽर्थवत्वे । यद्यपि च तत्कल्पनावसरो भवेत् तथापि
कामं वाक्यार्थप्रत्ययादेव न त्वैौपयिकार्थप्रतीतिनिराकाङ्गाद्वा
कयात । अवश्यं च दृष्टादृष्टयोर्विनियज्यमानस्य प्रमाणमपन्य
सितव्यमिच् च प्रकरणाददृष्टार्थता लिङ्गाश्च दृष्टार्थता। न च प्र
करणामशकये ऽर्थे विनियोक्तुमर्चतोत्येकान्तेनैतदापतति यच्च
कुयात्तन्मन्त्रेण कुर्यादिति । न चासावदृष्टं शक्रोतीति लैौकिक
वैदिक वा प्रमाणं विद्यते । तस्रादुभयोर्निङ्गप्रकरणयोर्टष्टार्थ
प्रयोगेणेकवाक्यता । एवं च सति याज्ञिकप्रयोगप्रसिद्धेर्न मन्ना
न्तरकल्पनाशो भविष्यति । श्रतः स्वाभाविकमेवार्थप्राधान्यम
वस्थितम्। नैवमिति । न द्वष्टा ऽर्थी निवृत्त इत्येतावतैव तादथ्र्य
मवसीयते । परुषार्थानपयोगन खाध्यायाध्ययनविधेरानर्थ
पयेागः तव यदि दूरेऽप्यदृष्टकरूपनातेो न मुच्यामचे ततोऽति
क्रमकारणाभावादुचारणादेव कल्पनीयम्। उभयवादिमिद्दत्वा
यशे यज्ञाङ्गप्रकाशनमेव प्रयोजनमिति। यद्यपि लोकवतैर्न सं
व्यवहारखतथापि तत्खरूपप्रकाशनमात्रमेवानुष्ठातृणामुपकरि
ध्येति । अतश्च यावन्मात्रमेवानैपयिक सम्बोधनादि कामं तन्न
विवच्छेत न तु तदशेन सर्वमेव त्यक्तव्यं न चौकरुप्यं नाम केन