पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११८२ दिति प्राप्ते भिधीयते । सवनीयशब्दस्याप्रमा पठा त्पुरोडाशशब्दं लिङ्गं समवायङ्गणं कृत्वा धानादी नमपि ग्रहणमिति । भक्तिरसनिधावन्यायेति चेत्॥४३॥ श्रयन्त भिन्नत्वात् द्रव्यान्तरेऽपचारो न युक्तो यदि वा सवनयशब्दस्ययवयुत्यनुवन भवत्विति । स्थात्प्रकतिलि इगवेराजवत् ॥88॥ परोडाशानलंकुर्विति प्रकृतो धनदिषु लक्षण दृष्ट न तु सवनौयशब्दस्सवनीयेषु प्रष्टत्तिः सहि त्याच्च शक्य त तन लक्षयितं नेतरेण न हि असवनौयस्य परेशस्य धानादिभिः स ह संबन्धो म्ति । तम्मइन दीनां स्थाने तरसा इति सिद्धम् । इति कश्रिता बलावल प्रवकैर वगतमर्वविरोधबाधमगैः। श्रुतिकृतदृढनिश्चयै: प्रमणं: स्थित इह कर्मसु शषशषिभाव॥ इति श्रीभट्टमरिल कृत मीमांमावति' के ठयो थयः समाप्तः । सम। तं चेदं तन्त्रवातिकम् । शुभमस्तु ।