पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५८ तन्त्रवार्तिके । चनश्चोदTद्वल इति प्रयोगवचनश्रया च प्रधनस मा ख्य स सत्यपि प्रत्यक्षत्वे दुबैल । यावच्चातिदेशना ज्ञानानि प्राप्यन्ते तावत्कस्य कर्तारं नियच्छति यदा तु प्राप्तानि भवन्ति तदैषां क्लप्तकर्तसंबन्धान्त कदा चिद- पेक्षेति किं समाख्या करिष्यति । न चात्र प्राप्तबाधो भवति श्रुति कल्पनेन समाख्याया विप्रकृष्टत्वात् । उ न चैतद्यया कृप्तमूलानां प्रमाणानां प्राप्तवाधो भवति, न कल्प्यमृतानामिति । तस्मात्प्राकृतग्रहणेन तदधि- कार सामथ्र्याज् ज्योतिष्टोमवदेव नानकर्तृकः स्याद्यद्यपि च प्रकृतावपि समाख्ययैव नानाकर्तारस्तथा ऽपि कप्त संबन्धत्वादित्र श्रुतितुल्यता । यत्त्वप्रकृतं किं चिदान यते तस्य प्रधानसमाख्यात: कर्ता भविष्यतीति दर्श यन्नाह अव्यक्तः शेषइति । भुक्तृप्तावस्थत्वादब्बत ऽयं क स्ट संबन्धः क्लप्तदन्यव भवितुमर्हति । न त्वस्य विषयः सम्यग्दृश्यते । कण्टकविनोदनदमि यदा प्रधान समा ख्यते वेदे पठ्यन्ते वेदान्तरे वा यदि तावत्तमैव तत समाख्ययैव तेषां कर्तुमं बन्धो न प्रधान हारे णाथ तु वे दान्तरे पठ्यन्ते ततः प्रत्यक्षत्वे सत्यपि तयैव विशेषसः मख या बलीयस्या भवितव्यम् । अथात्रापि गुणसुख- व्यतिक्रमन्याय श्राश्रीयते ततः स्तो वश सत्रदोनां ज्यो fतष्टमस्याध्वय्येवसमाखनादवयुकी ' कत्वप्रसङ्गः। न चन मन्दं प्रातःसवनइत्यादिवत्समाधानमस्ति तस्यान प्रधानेनाषु स्वसमाख बाध्यते । सा त्वौत्पत्ति केन कर्ट संबन्धेन विनियुक्त यी सती प्रधनेन गृ द्यते न चाङ्गानां प्रधानद्वारेणध्वयधादिसमाख यु ज्यते । न हि प्रधानान्याध्वर्यवादूि समाखभिर्ये ज्यन्ते