११४८
तघवर्तिके ।
ध्यति तथा ऽब भाष्यकारस्य ट्रष्टव्यम् ।
पक्षेणेति चेत् ॥ ३४ ॥
न सर्वेषामधिकारः ॥ ३५ ॥
वैश्खन रद्ददशकपालाधिकारे ह्यटत्वादय उच्च
य्य माणणः स्वरूपणामुपयुज्यमानाः शन्कुवन्त्यवयवत्व
ममयितुम् । स्तत्या चंपयुज्यन्ते । न त्विह परमसंख्य-
पात्ता यदधिकारात्मप्तदशत्वमवयवः प्रतीयेत स्तुत्यर्थं च
स्यात्तम्मदृधित्वोपसंहारार्थमेवैतदिति सप्तदशत्विजः ।
नियमस्तु दक्षिणाभिः श्रुतिसं
योगात् ॥ ३६ ॥
प्रतानां ये के चित्क्षप्तदशेति प्रश्ने भिधीयते ।
सामानाधिकरण्यप्रयोगान्नियमः तच्च दक्षिणादनक्र
मत्रघगतं ब्रह्मादीनां दृश्यते न चमसाध्वर्येणण। म । य
द्यपि च सिद्वमृत्विक्त्वमनूद्यमानं न शक्यमुपसं हतु मिति
बुद्धिर्भवति तथा ऽपि सप्तदशशुल्यपेक्षितविशेषावस्थानं
तदेष्वेव वेदेन सिव ग्दाश्रितमतो ऽस्म।कमेवं परिच्छेदो
भवति ननमेत एवधैिज इति ।
उक्रवा च यजमानत्वं तेषां दो-
क्षाविधानात् ॥ ३७ ॥
ये ऋत्विजस्ते यजमाना इति यश मानावीिक
शब्द समानविषयौ नियम्य यजमानसंस्कारं दीक्षां ब्रः
लादिषु क्रमर्थमनुवदतेषु तौ द्वावप्रोति दर्शयति ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
