पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४८ तघवर्तिके । ध्यति तथा ऽब भाष्यकारस्य ट्रष्टव्यम् । पक्षेणेति चेत् ॥ ३४ ॥ न सर्वेषामधिकारः ॥ ३५ ॥ वैश्खन रद्ददशकपालाधिकारे ह्यटत्वादय उच्च य्य माणणः स्वरूपणामुपयुज्यमानाः शन्कुवन्त्यवयवत्व ममयितुम् । स्तत्या चंपयुज्यन्ते । न त्विह परमसंख्य- पात्ता यदधिकारात्मप्तदशत्वमवयवः प्रतीयेत स्तुत्यर्थं च स्यात्तम्मदृधित्वोपसंहारार्थमेवैतदिति सप्तदशत्विजः । नियमस्तु दक्षिणाभिः श्रुतिसं योगात् ॥ ३६ ॥ प्रतानां ये के चित्क्षप्तदशेति प्रश्ने भिधीयते । सामानाधिकरण्यप्रयोगान्नियमः तच्च दक्षिणादनक्र मत्रघगतं ब्रह्मादीनां दृश्यते न चमसाध्वर्येणण। म । य द्यपि च सिद्वमृत्विक्त्वमनूद्यमानं न शक्यमुपसं हतु मिति बुद्धिर्भवति तथा ऽपि सप्तदशशुल्यपेक्षितविशेषावस्थानं तदेष्वेव वेदेन सिव ग्दाश्रितमतो ऽस्म।कमेवं परिच्छेदो भवति ननमेत एवधैिज इति । उक्रवा च यजमानत्वं तेषां दो- क्षाविधानात् ॥ ३७ ॥ ये ऋत्विजस्ते यजमाना इति यश मानावीिक शब्द समानविषयौ नियम्य यजमानसंस्कारं दीक्षां ब्रः लादिषु क्रमर्थमनुवदतेषु तौ द्वावप्रोति दर्शयति ।