पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११४७ किं चिन्न चेददृष्टमृत्विक्त्वं बस्न हि कर्यमदृष्टं भवति तटवह्नयमयदृष्टं भवेत् । ऋत्विजार्थं तु कर्मनिष्ठ त्ति दृ टैव स कथमदृष्टसाध्या भविष्यति यावता च स भवति तत्सर्वं विद्वत्वब्राह्मणत्वादि दृश्यते एव । यव दृष्टं किं चित्तप्रकरणवशात्कर्मप्रयोगवचनेन गृह्यम तथैमव नाध्यवदित्वे व्यप्रियते । न च तदरणभ - णाभ्यां जायतति तयोरनिमित्तत्वं भवति । आहवनी यादीनां त्वप्रकरणोत्पत्तौनमदृष्टपकगणममुत्पन्नाव स्थानां संस्करविधनापपन्नमुत्पाद्यवम् । न हि तत्र होमादिभिस्यज्यमानमिति द्व्याधारो पक्षितस्तेनाव: श्य तत्संबन्धादइष्टमेवाभ्युपगन्तव्यम् । न च तदग्निमा वसि हृतौति तन्निष्टयर्थमदृष्टमेवाहवनीयादित्वमप क्षितम । अतो नैष दृष्टान्त. । यदि चादृष्टमृत्विकत्वं व रणभरणभ्यां जन्येत ततः सर्वे ऽपि यजमानेषु तदrधा तव्य तद्विशेषाश्चाध्वर्वोदय दीक्षावाक्ये ऽन्यन्त इति वरणाभरणेणे कर्तव्य स्वागतम् । तत्र वरणात्विजामा नमनर्थ खात्स न स्यात्रकर्मत्वात । परिक्रयश्च तः दद्यादिति च विरुध्यते । तस्मात्कर्मयोग्यतया ऽवधा- रितानामेव वरणभरणाभ्यामुपादाननियमः कर्मार्थः क्रियते । ऋत्विक् शब्दश्चावैगुण्यात्तद्विषय एवोपसंह्रिय माणः सतो यन्यान्यभयान्न लम्बते । स तु स्वयंक तकत्वाद्वरणभरणयोरनपंक्तियोरग्रहणदिनैव ताभ्या मवेगुण्यमिति योग्यतामात्रेणेवाध्वय्यु त्वदिसिद्धिः । त द्यया पौर्णमास्यां विना पि शाखापरिबासमेन यदेवा झारापोऽभक्षमं द्य' स एवोपवेष इत्यदोषः । तस्मा बया यूपस्य स्वनं करोतीत्यत्रादाने कर्मशब्द इति च २