पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४६ तम्भघार्तिके । वस्यति । नापि तेन व्यापृतेनापि तन्निमित निष्पत्ति रध्यवसीयते । यदि तु वेद्वध्यपौर्वापर्येण ज्ञायते सूः वुच्यते ततः मिडनमेव संस्कारः सुखतरमध्यमम यते । जानाप्ति हूं वं घरणं कुर्वन्यथा बेदस्य प्रसिद्धा ण्व के चिदृत्विजो मम तु त वर दारेण प्रसिद्मन्ति प्राप्तम्मादन्येनानवधारितत्वादथ वा तस्यापि सामा यतो ऽस्त्येव प्रसिद्धिः । संव हि भावः केन चिदा त्मना मिद्धव्यवहारं माधयति सर्वात्मिकायाः मिहैः व चिद्यभावात् । अतो ये धृतो यजन्ति ये वा ऽध्व. येषादिं कुर्वन्ति ते ऋत्विजः के च ते ये तत्समर्थाः स मर्थरहितानामनधिका गत्कं च समर्था ये विद्वांसः त त्रापि स्मृतिप्रमाण्याचे ब्राह्मणास्तदविशेषप्रसङ्ग पुन विशषा भवति वरणपात्त यइति ततो ऽपि पु नई जिभिर्भियमाण इति सयम् एतैर्बशचैः शब्दार्थसंबन्धव्यत्पत्तिर्भवति । विज्ञानं च तद्विषः यमन्यथा ऽन्यथा च प्रसज्यमनं विशेषविषय सुपसं व्रियमाणमक्रियमाणमेव सिद्धमृत्विक्म । अपि च ब रणभरणाभ्याष्टत्विजो वोत्पाद्येरन् ऋत्विक्वम् वा तत्र ऋत्विजस्ता वन्मातृपितृभ्यामेवोत्पादित इति न पुनस् त्पत्तिमपक्षन्ते । तथा योग्यतालक्षणमृत्विक्वमध्ययन- श्रवणाभ्यां सिद्धमिति न पुन: साधनीयम् । वक्ष्यति च याजमानास्त्वित्यत्र न योग्यतैषां यजमानेन कर्तव्येति । सर्वत्र च यदनुत्पनं तदुत्पाद्यते किं चैषां प्राग्वर ।द- नुत्पन्नं कर्म प्रधानमनम् । ननु ऋत्वित्वमप्यनुत्पन्नम् । सरयं तत्तु पश्चादयुत्पद्यमानं न पश्यामः । अथ यद्- त्पद्यते तदेव ऋत्विक्व तथा सस्यानुमनमेव तत्रान्यत्