पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११८ तन्प्रवघर्तिके । लाय चोद्यते तेन व तस्मिन् क्रतुः संतिष्ठत इति सं स्थाशब्देनाभिधीयते । के चित्पन मन्यन्ते । संस्था नामा न्ययागस्थममन्तरं या क्रियोपरति: म ऽभिधीयते न चक्रियात्मकत्वात्तस्यः फलमधनत्वं युक्तमतस्तदुप लक्षितो ध्यामयोद्यतइति । अन्ये त्वाहुः । वचनस्यति भारभावदभावो ऽपि चोद्यमान : फलमधत्वेन नेत्र विरूयतदूति । यथा कुर्वन्विहितं कर्म यव। करण- स्यसतः प्रत्यवायहेतुत्वम् । अथ वा स्त्यवनंदा सौन्यप्रतिपत्तिरूपः संकल्प इत्यविरोधः । इह च यथ। गुणात्फलं भवति यथा च कास्यो गुणो नित्यमथ विक रोति तदिन्द्रिय कामाधिकरणागोदोहनाधिकरणाभ्या मुपसंहृत्तव्यम् । तद्दर्शयति । गुगादेवंजातीयके फला- निष्पत्तिः । एवं हि धूयते । पशुकाम उक्थ्यं गीयन्न जोतिष्टोम काम उक्थग ह ण कामो वयनन क्रत्वर्थत्वं । निराकरोति । क्रत्वर्थत्वे हि सम्यन्तरेणापि कमपदोपबः न्धं तदुपकर कमेवैतत्कर्तव्यमिति विज्ञायते । यदि च क्षाग्रहणस्वरूपमात्रं चिकीर्यत ततो ऽर्थादकथागहण कामस्य च विधभवदास्यवं प्राथनमुक्थमुझ ण स्व्ररूपमात्रं कथं निर्वत तामिति तत इयमपि पशुकामोपादना दनवक्लप्तम् । अतः काम्यवादस्ति गोदोह नन्यायेन विकरत्वं तत्र कथमिति इतिकर्त व्यताकलयां जो तिष्ठं।मगृहीतेतिकतं व्यता प्रतिदिश्यते । कः पुनरिह प्र. कारो यनेतिकर्तव्यत गढ़ते यदि तावत्सन्निधानं ततः समानविधानमॅबभ्युपगतं भवति न चातिदेशस्य सन्नि धि: कारणं समरूप्यप्रभवस्वेन वक्ष्यमाणप्वात् । अथ का यपस्या तत्रापि कारणान्तरवं निराकृतम् । न च