पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः। १११२ घस्थत्वबाधकत्वं भवेन्न मध्यमयोः । सत्यपि वरूपविष यत्वे प्रमाणगतिस्तुल्या । यथैषाग्नेयः संस्थाचतुष्टयवि- षयत्वत्सधारणो भवत्येवमैन्द्राग्नो पि संस्थात्रयस धारण यावता च यत्नेनासौ प्राप्नोति तावता च पूर्वा पि। मेष्यास्तु संस्थानिमित्तत्वे ऽयदोषो न हि तद् धिका ज्योतिष्टोमे संस्था स्ति तस्माद्बाध इति । उ च्यते । यद्यपि न बधस्तथा पि विकल्प स्तावबाप्नोति न हि तुल्यार्थानां च चित्म मुच्चयो दृष्टः सेयमुभयतः प्रशा रज्जु यदि तावत्किं चिदपि कार्यान्यत्वं समुच्च यसि द्यर्थमभ्युपगम्यते ततो विकारपके पि समुचयो ऽथ तत्र वधं समयायत कार्यकवं कलयत ततः स- मानवियोरपि ग्रीहियवादिवसमुच्चय इति । न चे तत्पूर्वपक्षवचनमात्रं सिद्धान्ते ऽपि दर्शनमेवागत्य वच नीकृत्य ममुच्चयं वक्ष्यति । वचनात्तु समुच्चय इति । तदवश्यं वर्तयो विशेषः स उच्यते । समान विधिपक्षे हि सर्वे सर्वाङ्गभाविनः । तन्निमित्तवशप्राप्तान्न समाख्या निवर्तयेत् ॥ ममैं हि पशवः सर्वत्र प्राप्नुवन्तो यत्पूर्वसंस्थासु परे न भवन्ति तन्निमित्ताभावाप्रत्यक्षेण तु निमित्तेन पूर्वः पूर्व: परत्र वाक्यप्राप्नोति । तव किं समास्थयैकका- युवं कल्पयित्वा बाधविकल्ययोरन्यतर श्राश्रयता मुत वफय प्रप्तसमुच्चयानुरोधेन कार्यान्यत्वं कलयता मिति वाक्यबलीयस्त्वात्समुच्चयेन भवितव्यम् । यथा प्र याजानुयाजादौनां सापि समास्यैकत्वे वाक्यसाम यत्कय्योन्यरवं समुच्चयश्च । अतिदेशे पुनः समाख्यया कार्यैकत्वम् अतिदेशेन कार्यान्यत्वं तेनापि समु १४०