तृतीयाध्यायस्य षष्ठः पादः ।
१९९५
नैकदेशत्वात् ॥२२॥
यदा हि पूर्वेद्युः साङ्गानां सवनौयानामाननं
तदा तत्रैव सर्वानुष्ठाने प्राप्ते वचनवपाप्रचारादि-
त्वमुझ येत नपाकरणादीनि तददि वा ऽभिसंबन्धा
दिति । ये वपा हो। मात्तरकालः पदार्थास्तत्वन्निपातिन
वा तमात्रस्योत्कर्षो भवेन प्राग्भाविनामुपाकरणादीमां
यानि चत कालान्यङ्गानि तेषां प्रधान कालत्वं वच्य
से। पश्वङ्गनि त्ववधरित पूर्वेद्युःकालत्वन्न प्रधान
कालं ग छति । तस्मादपप्रचरणानुकृष्टस्यननेव वा-
क्ये नोत्कर्षः कर्तव्यस्ततश्च गुणवाक्ये सति अनेकार्थवि-
धनद्वयं भिद्य त । उत्पत्तिववये न दोषः सस्म।देत
दृत्य यथमिति । न त्विह भाष्यकारेण विधेयानेकार्थत्वं
दर्शितम् । एवमेव तु गुणार्थए सस्फिग्वा का भिद्य तेत्य
भिहितम् । शक्यस्त्विह पूर्वेद्युः प्राप्नोपाकरणत्कर्षमाववि
धानद्वयभेदः परि हत्तम् । तव के चिदेवं समर्थयन्ते
यथा किलागनेय्या ऽऽग्नीध्रमिति ज्योतिष्टोमसंबन्धे तद्वि
शेषे च विधीयमाने ऽनेकार्थत्वमुक्तमेत्रमिह वपाप्रचारे
णानुरकृष्टस्यपाकरणस्योरकषी श्च कत्तव्य: तद्विशषश्चयनं
कार्थत्वमिति । न त्विदग्नेयीवाञ्छसदृशम् । तत्र हि
सं वधश्शेिषपरे विधौ ममान्यसंबन्धप्राप्तिमन्यतो पे
क्षमाणे का।स चिदाग्नेयीषु सत्सङ्घादितरविषयसम
न्यसंबन्धं प्रत्यन्यथानुपपत्तेः क्षीयते । अतस्तु वेदेना.
नभ्युपेतं तद्विधिं कल्पयतो वाक्यभेदो भवति न विश्व
तादृक् प्रतिपक्ष ऽस्तिं । यतः सामान्येनोकर्षप्राप्तिं
दृष्टा विधा षपरस्यार्थापत्तिकोपः क्षष्येत । तत्रापि चत
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
