१०७०
तत्रघार्तिके ।
विधिः । न हि विधिसंभवे समस्त वध्यनुवादवं यक्तं
ब्राह्मणशब्दस्य च गौणत्वं शतमखमंबन्धनः च तथै
त्वात् अतन्वमेव सोमशब्दो भक्षयति चेति न विशिष्टानु
वाददोषो न पि शब्दात्सोमस्य यागसाधनमात्रलक्षणया
फलचममप्रतिपादनो ऽपि दोषस्तेन संख्यापूरणार्थं याव
दधृतजन्यकल्पना प्रक्रम्यते तावदाह्मण धृत्या संख्या
न्तरं विधाय । नैरा काझ क्रियते । नचैवं सति गृहेषु
प्रसङ्ग देश दशेत्यस्य चमसविषयत्वात् । राजन्यचमस
पि दशकप्राप्तौ सत्यां ब्रह्मगदशकनैवावरोध इति द्
दये संस्कृते ६ तयत्वद्यजमानस्य नव भज न भवि त
व्यं तस्माद् ब्रह्मणा दशेति सिद्धम् । यत्तु भाष्य करेण
ब्राह्मणराजन् घनां सह भक्षणविप्रतिषेधस्य न समेन
च्छिष्टा भवन्तीत्युत्तरं दत्त तव के चि वदन्ति । फल
चमसे सोमत्वाभावात्कथमनुच्छिष्टत्वं संभवति । न त्व
ष दोषः स्थानापल्या सोमधर्मलोद्दच्यति हि नैमि
त्तिकमतुल्यत्वादस मानविधानं स्यात् धर्मस्य टीकृतत्व
दिति च । ननु पुरुषधर्मो ऽयमनुच्छिष्टत्वं न युक्त स्था
नापस्या ऽन्यत्र कल्पयितुम् । न कस्येत यदि पुरूषध
र्मो यं स्यान्न त्वयं । पुरु त्रधर्मः फल कल्पानगौरव
प्रसङ्गात् । मोमभक्षविषये चोच्छिष्टवप्रसङ्गे धन
च्छिष्टत्वमभिहितं स च कर्मधर्म इति स्थितमतो यथैव
समः संस्क्रियमाणः करैरुच्छिष्टतां नपादयति एवं
तत्कार्यापन्नः फलचमसो ऽपि तस्मात्पूर्वयैवोपपया ब्रा-
लणलाभसिद्धिरिति भावः ।
% टतयाध्यायस्य पञ्चमः पादः ।