तृतीयाध्यायस्य पञ्चमः पादः ।
१०६९
न च दश दशैकैकमित्यत्र का चिरतुतिः प्रती-
यते येन तदर्थो ऽनुबद एक वाक्य यं चोपपद्यत ।
तस्मात्पृथग्भूतस्य वाक्यस्य समस्तानुवद्वमयुक्तमि-
ति किंचिद्धि तव्यम् । तत्र यदि तावच्छतस्यनियम
प्रसङ्गं दश दशेति विधीयते ततश्च एकैकमित्यनुपपन्नं
विधाने वयभेदप्रसक्तेः वषर् कत्तृणां चानेकचमसप्राप्तौ
सत्यामनुवदव संभवाद्महेष्वपि पूर्वेण प्राप्तत्वाच्चमस
शब्दो ऽनर्थकः विशिंषंश्च वाक्यं भिद्यात् । न च दश द
शैकैकमित्यनुवादः सम्भवति । शतस्या ऽपि चमससं.
कारार्थमुपादीयमानस्य ( प्रतिचमसं समस्येन प्रा-
tते। कतमंस्कारार्थे हि मति दक्षिणवद्विभागप्रया
समं स्यादिति दशदशैकमिति प्राप्नुयात् । तत्र स व्य
पि विधौ परिसंख्या स्यादनकस्मिन्नपि वा दश दश
भक्षयितारः प्राप्नुवन्ति । एकस्मिन्नपि वा चमसे
दशानां दशन प्रसङ्गः शतस्यैव दशदश कंग
णेः स्थित्व चमस भक्षणं स्यात् । तस्माद्यदयः
मस्मिन् व्याख्याने ऽनुपपन्नमित्येवं व्याख्येयम् । वे
अप्येते वक्ये विधायके तत्सरूपवत् । तत्रापि
दश दशैकैकसियतदेव पूर्वपक्षवत् प्रथममाश्रीयते
यथोक्ते न न्यायेन क्रमान्तरस्यानपपत्तेः । अनप्रसर्पन्तौति
अनेन तावदतिदेशप्रप्तभदोपलक्षणमुं बधाद्यथा फल
चमसभक्षेण यागोपलक्षणमुक्तं तेन यचमममनप्रसर्प
न्तीति अन्यतरस्य साकाङ्कवद्विशेषणविशेष्यभावभ-
गौछत्वानुत्रादो दश दशेति विधिः चमसप्राधान्याच ।
प्रत्येकं दशवभेदाहंसा भवति ततः पूर्वं शतमितरेण
वाक्य नानूद्य यच्छतं समान् भक्षयन्ति त ब्राह्मण इति
S
=
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
