पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६८ तन्त्रघार्तिके । ततो राज्ञ्यन्य श्यादृ त्त्या ब्राह्मणश्रुतेर्विश ष णत्वाद्विशिष्टा नुवादवाक्यभेदः । रजन्यचमसे न च किं चित् कृतं स्यात् । तत्रैकैकमित्यस्य राजन्यचमसे ऽनुवदासंभव- तत्रान्ये राजन्यो दश विधोयेरन्नितरत्र च ब्राह्मणशतं नव सु चमसेषु न विद्मः केन विभागेन स्यात् । अथ मो मसंबन्धात् ब्रह्मगा इति प्राप्तानुवादः कलयत तथा ऽपि फलचम सव्याहृत्या विशिष्टानुवादो दोघो ऽस्येव । फल चमसे च पुनरपि न कश्चिद्यापर इति पूर्ववदेव प्रसङ्गः । न च सोमशब्दब्राह्मणशब्दयोरर्थान्तरे ऽपि फलचमसे । राजग्ये वा प्रयोग इति किं चित्प्रमाणमविशेषितभक्ष नुवदे पशपुरोड शादिभक्षेष्वपि शतप्रसङ्गः न चासौ । प्रधानेन विशेष्यते । सर्वेषां व शेषत्वं स्यात्तप्रयत त्वदित्येव म ङ्गप्रधानत्वप्रतीतेः । सोमशब्दश्चायम् मेघनर्थकः स्यात् । अथ सोममिथ्येतवन्मायामनूद्य शतं विधीयते ततः क्रयदरध्य यावान्सोम संस्कारः स सर्वः शतेन कर्तव्यस्तत्र भक्षयतिरनथक एव स्यात् । अथ भ जयप्तौ शत ब्राह्मणसं दन्धो विधीयते तया पुरोड। श- दिष्वपि प्रसङ्गात् मोमशब्दानथेयमस्त्येव । सोमे तु ब्राह्मणशतसंबन्धविधा नमक्रियाशब्दत्वादेव।शक्यं पुन रपि फलचमसे स्तिभीखूपवेनसमे राजन्यप्राप्तित्रैव वयते । तेनैतद्वयमनुपपन्नम् । तथ दशदशैकैकमि . त्यस्य प्यपहतविधिशक्तेः स्वतन्त्रविधित्वबधारितस्य नबादवं निष्फलमप्रमाणकं च । कथं हि पूर्वेण वर्त मानपदेशः सन्विधि: स्यात् श्रयं घनुवादो न च नि मित्तत्वादिभिर्विना ऽनेकख्यतैकवाक्यत्वं घटते । न च यदिशब्दादिरहितस्य निमित्तत्वादिप्रतीतिरस्ति । A S