पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६६ सन्भ्रघर्तिके । येषु दशकेषु सर्वे त्र विहितेषु शतं ब्रागा इति य थाप्रप्तानुवादो ब्रह्मणाग्रमवडून भवतीप्ति राजन्य दश । अथ पुन: शतं ब्राह्मगा इति विधिर्दशदशैकैकमिति अनुवदस्ततो विधौ गौणत्वसभत्रात्स चैत्र ब्राह्मगौरव भक्षयितव्यमिति ब्रह्मा दश । किं तावत्प्राप्तमनुप्रसर्प युरित्यस्य विधिसमर्याद्भक्षयन्तति चानुवादेन सम- यद्दशदशैकैकसिfत विधौ मति के दश यमक्षयां तु ल्यजातीयेषु संख्यावृत्ति स्वभाव्यब्रह्मण चमसेषु ब्रॉ ह्म ग णा गजन्यचमसे राजन्या दशेति गम्यते । सम न्यादिति च दशसंख्यां चोदयित्वा निवृत्तव्यापारे शास्त्रे तत्पू र ण।र्थम श्रुता व्यक्ति श्रृंघीयमानासु या सां किं चित्प्रत्यायक मम्ति त ग्रहो त यस्तत्यजतीयानां च सामान्यं गमकं विद्यते न जात्यन्तरानुगतनाम् । अथ व स मन्यदिति विषय सामन्यादथैकवे द्रव्यगु योरिति हि फल चमसं प्रत्युपदीधमानयो: क्षत्रियत्व दशत्वयोः परस्परनियमे सfत यावति विषये दशवं तवति राजन्यवमित्यवगम्यते इति बल। दश राजन्या बितयन्त । अथ वा सामान्यादिति तुल्यकार्ये तुल्य जातयं च तुल्यस्य बाधकं भवति । तद्यदि राजसूय चदन।तो राजन्यरों प्राप्तं प्रकृतितश्चैकत्वं तव दशधं विधेयमानं सामान्यादतिदेशिक बच्चैकत्वं बाधते न जातिभिन्नकर्यवर्तत श्वा नि वृत्तवाप्तिरेव यजमानचममो दशवे न योजयितव्य इति दश राजन्या भवन्ति । ननु च दशत्वे विधौ यमाने यदेकैकं चमसमनुप्रसर्पन्तfत विशिष्टानुवदाद। क्यं भिद्यते । नैष दोषः । चमसमिति चितयन्तं केवल मनूत तव ता तु सं स्कायत्वं गम्यते ।