१०४०
तत्रयार्तिके
जातिविशेषात्परम् ॥११॥
पूर्ववदेव समवद्यते अनुवदत्वाद्यथासंभवमॐ ज्ये
ऽपीति चराबवदीयमने सौक्ष्म्यात्तदवयवस्यचि-को-
fर्षतमयवदनं वलद्भवति । तदेतत्संसृष्टद्य जति इ
यमपेक्ष्य सं शब्दो ऽनुवदः ।
अन्त्यमरेकार्थम् ॥ १२ ॥
अन्य' त्तु कारणं स्विष्टकदर्था जार्थवाद इत्युक्तं त
दस्मत्पते ऽप्युपपद्यतएवरेकार्थत्वात् । स्विष्टकृते वदा-
येति तावद्यतस्तम्यवदानं भवति यादृशं वा संभवति
तादृशमिति गम्यते । पुरोडाशादिभ्यश्च तस्यावदानं
भवातश्चोपस्तरणाभिघारणे । न चतुर्थन्तेन ध्रौवमेवा
धनं संबध्यते । सा हि देवतार्थद्रव्यान्तरावदाने ऽप्य-
पस्तरणाभिघारणपयोगित्वात् प्रत्यभिधारणमपेक्षतएव
तेन प्रक स्विष्टकतः परम्ततादपि भौवपयोगो ऽस्तौत्य-
वत्ते अवत्ते प्रतिपूरयित्वा ततः परं तु न किं चित्का
यमिति नार्थ: प्रतिपूरणेन । न चैतत्प्रतिपूरणं पूर्वस्य
वानस्य संस्कारकमदृष्टार्थत्वप्रसङ्गात् । अरकस्तूत्तर
कार्यार्थः प्रत्यक्षस्तस्मादन्त येणापि स्त्रिष्टकदर्थवं तदव
धिक रेकार्थत्वेनोपपन्नो र्थवादः ।
साकप्रस्थाय स्विष्टक्वदिडं च *
तद्वत् ॥ १३ ॥
- ‘यथा सम्भयमर्थो ऽपी’ति क. ग. पु. पा. ।
t तदवयवस्याऽनुस्यूतस्याचिकीर्षितमिति क. पु. पा. ।
- चेति क. ग. पुस्तकयोर्नास्ति ।