पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४० तत्रयार्तिके जातिविशेषात्परम् ॥११॥ पूर्ववदेव समवद्यते अनुवदत्वाद्यथासंभवमॐ ज्ये ऽपीति चराबवदीयमने सौक्ष्म्यात्तदवयवस्यचि-को- fर्षतमयवदनं वलद्भवति । तदेतत्संसृष्टद्य जति इ यमपेक्ष्य सं शब्दो ऽनुवदः । अन्त्यमरेकार्थम् ॥ १२ ॥ अन्य' त्तु कारणं स्विष्टकदर्था जार्थवाद इत्युक्तं त दस्मत्पते ऽप्युपपद्यतएवरेकार्थत्वात् । स्विष्टकृते वदा- येति तावद्यतस्तम्यवदानं भवति यादृशं वा संभवति तादृशमिति गम्यते । पुरोडाशादिभ्यश्च तस्यावदानं भवातश्चोपस्तरणाभिघारणे । न चतुर्थन्तेन ध्रौवमेवा धनं संबध्यते । सा हि देवतार्थद्रव्यान्तरावदाने ऽप्य- पस्तरणाभिघारणपयोगित्वात् प्रत्यभिधारणमपेक्षतएव तेन प्रक स्विष्टकतः परम्ततादपि भौवपयोगो ऽस्तौत्य- वत्ते अवत्ते प्रतिपूरयित्वा ततः परं तु न किं चित्का यमिति नार्थ: प्रतिपूरणेन । न चैतत्प्रतिपूरणं पूर्वस्य वानस्य संस्कारकमदृष्टार्थत्वप्रसङ्गात् । अरकस्तूत्तर कार्यार्थः प्रत्यक्षस्तस्मादन्त येणापि स्त्रिष्टकदर्थवं तदव धिक रेकार्थत्वेनोपपन्नो र्थवादः । साकप्रस्थाय स्विष्टक्वदिडं च * तद्वत् ॥ १३ ॥

  • ‘यथा सम्भयमर्थो ऽपी’ति क. ग. पु. पा. ।

t तदवयवस्याऽनुस्यूतस्याचिकीर्षितमिति क. पु. पा. ।

  • चेति क. ग. पुस्तकयोर्नास्ति ।