पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३० तम्भघार्तिके । अथ वा नैव भिद्यते यागहोमौ परस्परम् । पूर्वापरो हि सदृशौ तद्गौ नरसिं हैंवत् ॥ अप्रयोजकत्वादेकस्मात् क्रियेरन् श षस्य गुणभतत्वात् ॥ ४८ ॥ यदाहवनीये प्रक्षेपण अक्षपितो हविःशेष: प्रतिप दितस्तदा शेषकार्याणि स्विष्टकृदादीनि कथं क्रियन्ता मिति विचार्यते । तत्रार्थकर्मत्वं मन्यमान एकस्मादि त्याह । सत्यप्यर्थकर्मत्वे यदि तदर्थमेवैतानि द्रव्याणि उत्पन्नानि भवेयुस्ततः सर्वेषां सम्भावनाय पश्ववदानान मिवैकादपि सिध्यति यागे सर्वेषां संबन्धः क्रियेत तत्तु नास्यप्रयोजकत्वात् । अतस्तुषोपघापकपालवदेके- नैव सिद्धिः । संस्क्तत्वाच्च ॥ ४६ ॥ यश्च प्रधानानामेवादृष्टः संस्कारस्म एकद्रव्यनिष्या दितैशशेषकार्येस्बिध्यतौति न द्रव्यान्तरमपक्षते । सह च्छब्दश्च सकृदवदनाभिप्राय । इतरथा तु सखीवदने ऽपि तन्त्रेण प्रयोगात्सकृत्त्वोपपत्तेरवक्तव्यतैव स्यात् । अथ वा ततः शेषकार्याणि सर्वेभ्यः क्रियेरन्यदि संस्कार- काणि भवेयुर्न त्वेतानि संस्कारकाणि । कुतः । संस्कारा न्तरैरेव संस्कृतत्वात् । अयमप्यविरोधनविष्यतीति चेत् । तत्राप्येष सूवर्य: । संस्कारक्रमस्यातिक्रान्तत्वात् । य - व यकृतप्रयोजनं द्रव्यं भवति तावत्संस्कारमपेक्षते प्र धाननिष्ट"युत्तरकालं तु यतं संस्कारैरिति संस्का राणमनवसरः ।