पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । १०२९ शावाह परकीयो ऽसौ रक्ष्यते कालेन देवतया संभ स्थत । तेन निर्वोपवेलायामेतस्यै दास्यामीत्येताव- न्।वं संकल्पत्याग: केवलः क्रियते न यगः । स तु पू- वनिवृत्तत्यागापेक्षया यथाश्रुतेतिकर्तव्यताकदेवतोद्दे- शरूपः प्रक्षेपवेलायामेव निर्वर्तते । तच तस्एिन्नेव क्षणे समस्तेन पुरोडाशेन यागः सध्यते । तत्सा धनैकदेशश्च वदानं यागस्याद्धेन प्रक्षेपण संस्-ि यते । तदुपलक्षितत्वादेव यागनिवृत्तेः प्राक् प्रवे पादनिष्ट त्तयागावगमान्नशादिष्वन्यद्व्यागमनम् । स त्यपि होमस्य संस्कारकत्वे नाप्रयोजकत्वम् । नि8 त्तयागभावित्वत्त, स्विष्टकृदादीनां स्फुटमेवाप्रयोजकत्वं भविष्यति । यदि बैष प्रक्षेपः प्रधानं भवेत्ततो दर्शपूर्ण मासादिषु जुह्वतिव्यवहार एव स्यात् । विकृतिषु च प्रधानानामनतिदेशाज्जुकृतावसत्यप्रक्षिप्तानामेव साय दीनां दानं स्यात् । अद्यत्वे तु तेषामप्याही वनीये प्रक्षेपः सेत्स्यति । ये तु जुहोतिचदनोत्पत्तयस्तेषु पूर्वार्धभूतो अपि यजिरात्मा वा भविष्यति । अथ वा तेषामपि सो अम् । तत्र हि त्यगदेवतो शवपि तेनैवाक्षिप्येते यजति चोदनोत्पत्तिषु पुनः सिद्धयोस्त्यागदेवतोद्दशयोजहतिः प्रवर्तमान आहवनीये पूपशकला होतव्या इति वत्मते पमात्रबचन विज्ञायते । ततश्च सिद्धमन्नत्वम् । एवं सति पुरोडाशो यागे श्रूयते न डेमो ऽपि द्वयवदानस्य विहितो न समस्तपुरोडाशस्येति तन्मात्रस्य समस्तस्य पुरोडाशस्य देवतां प्रयुत्सृष्टत्वादिना ऽपि प्रक्षेपादस्त्रं त्व व्यवहार उपपद्यते । न च परिसंख्यादोषो भविष्यति निरवदानाच्च शेषसिद्धिः ।