पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२२ तन्मुषर्तिके । कर्म प्राप्नोति इव दानं दत्वा पुनः । शेषप्रदानम् । अथ बा विकल्पः कदा चित्स कलस्य प्रदानं कदा चिदू ई- वदानमात्रस्य । अथ वा अष्टा कपालस्योत्पत्तिवक्यशिष्ट त्वदामि क्ष।व द लीयस्त्वे सति द्वद।नं तेन सह बध विकल्पममुच्चयान्न प्रतिपद्यतइति गुण श्चापूर्वसंयोग दू येवं कर्मान्तर कल्पयेत् । यतः कुतश्चिच्च द्रव्यान्तरा पादयेत अष्टाकपालसं बन्धाभावात् । पूर्वकर्मसंबन्धे ऽपि च पुनर्द्रव्यान्तरादेवेत्पन्नस्याष्टाकपालेन सह वि. कल्पसमुच्चयावुपन्यसितव्यौ । अथ व कृत्स्नपुरोडाश- ग्रह णे ऽवधरिते दवदानवदनायाश्च गुणपरत्वात्कर्म न्तरविध्यशक्तेरष्टकपालविषयत्ववगमात्संस्कारस्य य वत्संस्कायमाहृत्तेः प्रधानस्य च यथाश्रुनगुणसंपादनय ज्योतिष्टोमवदाहृतेरिष्टत्वात् । उपायो वा तदर्थत्व त्ययमेव पक्षः प्राप्नोति निरवदनप्रमाणाभावात् । निर्बनाश्रयणे चयन्तदुष्ट परिसंख्या स्यात् । न ऋव नियम उपपद्यते सर्वपुरोडशवयवानां नियवत्त्र तेः। यदि हि कतमं वयवः प्रक्षिप्यतमित्येवं निय मापेक्षायां सत्यां मध्यपूर्वाई दधघदानं विधीयते ततः स्यान्नियमार्थत्वम । नियप्राप्तं त्ववयविनि द्वावदान पुन श्रुतेरवयवान्तरनिष्ठ त्तिपरत्वादस्वार्थग्रह ण मियादिदोष न यमपरिहर्यं स्यात । तत्र हि तत्परिहती शक्यते यत्र परिसंख्यायमानप्राप्तिशाखमक्रोप्तसुरप्रेक्षाभिमुखं वर्तते । न चात्राष्टाकपालशाखमीप्तम् । न च क्कने सति दोष परिसरः संभवति । तस्मान्न निरवदामम् । यदि च निरवदानशास्त्रादाग्नेययं यागार्थदवदानबिषयमुपसं क्रियेत ततः शेषावयवानमदेवतार्थत्वान्न सत्वमपितं