पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । १०२१ श्येतेत्येवं वाक्यभेदः प्राप्नोति । न चानमुमाय यागमा नेयादिवाक्यानां बाध्यान्तरापेक्षा त संबन्धो वा ऽवः कल्पते इत्युक्तम् । अतो यद्यप्यानुमानिकः संबन्धस्तथा ऽपि स्वर्थपर्यवसायित्वान्यथानुपपत्तेः प्रथमतरमनुमित इति सिद्धे संबन्धे न शक्यं प्रत्यक्षशतेनायन्यथास्वं कर्तुम् । न चेझ सामन्यविशेषभावः संभवति अवयवावयविनोः सामान्यविशेषध्यवह राभावात् । अष्टाकपालचोदनया हि प्रत्यक्षमेव सम स्त: पुरोडाश उपदिश्यते । 7वदनि- चोदनया ऽपि ततस्तुल्यबलत्वम् । ननु दधावदानव्य तिरिक्तावयवप्राप्तिः सामान्येन पुरोडाशशब्देन क्रिय माणा दबल स्यात् । उच्यते । यदि ह्यवयवर्णेन पुरोडाशो विधीयते । ततः सामान्यष्टत्तिः स्यात्स तु सक्षद्विधयते ॥ प्राकृतिशास्त्राण्याकृताव संभवन्ति व्यक्तिलक्षणा थीनि भवन्ति । तानि व्यक्तिषु परोक्षत्वाद् दुर्बलनि जा यन्ते । न त्ववयवव्यक्तिः कर्म साधयितुं न शक्नोति । यत त छब्दवयवलक्षणार्थता कल्प्येत । अथ विनैव कारणेन लक्षण थायणम् तत वयघशाखस्यायवय- वन्तरलक्षणथत्वाद्बल्यं स्यात् । तद्यथैव हयवदनं स्वावयवनिरपेक्षमात्मनैव कवलेन विधीयते तथैवाष्टा कपालस्य दशवदानमवयवान्तराणि च।नपच्य प्रत्यक्ष वि धानाप्राप्तिस्तप्राप्तौ च यदा ऽवयवन्तराण्यनुषज्यन्ते को वारयति । न तु तानि स्वंमहिला संबध्यन्ते तत्परा वा चोदना । न चात्यन्तलमय यवाघयविनोर्यतिरेक इति यद् आलोच्यते तदा ऽवयवन्तराण्यपि प्रत्यक्षन्येव भ वन्ति । तेनाष्टाकपाल वदनद्वयदान चोदनावशनैवं