पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । १००१ रिप्ति निमित्तम् । ननु च वासो ऽश्वा भूमिरिति देयद्रव्यमध्यमानान्नष्वदानं दुष्येत् । यच तद्विहितं सनवेष वाच्यति । देयद्यणि कृतानि अयंन्तं न तु दानमेव विधोयते । तत्र दानविधायिवध्यपेक्षत्वाद्य त्वाखो विहितस्तङ्गतमेवेदं देयस्मरणम् । यनि तु गवादी- नि सामान्यतो ऽपि न प्रतिषिद्धानि तानि दानमावच दनयमपि भविष्यन्ति । तस्मान्न लौकिको खप्रतिग्र हो निमित्तम् । अर्थवादो वानुपपातात्तस्माद्य ज्ञे प्रतीयेत ॥ ३५ ॥ यद्योषा दोषनिर्घातार्था भवेत् ततो लौकिके कस्टे- त न तु तदथों । कुतः । अन्यतो घगते दोषे तन्निर्घातार्थतेष्यते । यश्चात्र कीर्यते दोषो नास बस्तीति गम्यते । कर्मविधनवाक्ये यो दोषः यते स निघीयत्वेना वधार्यते । यश्चात्र दोघ उपात्त नासौ लौकिकस्य स त्यपि प्रतिषिद्धत्वे कुतश्चित्प्रमाणङ्गम्यते जलोदरं वृन वरु णग्रहण रूपेणापात्तम् । नच कस्याच्चिहृद्यकसंहितायां लौकिकी शवप्रतिगह निदानं श्रूयते नापि प्रत्यक्षा सुमानादिभिर्गम्यते । न च वाक्ये न कसरिणौ ददाति नोभयतोदतः प्रतिगृह्तौति श्रूयते । नाप्येतस्य वा- यस्य तरप्रतिपत्तौ व्यापारो विद्यमान नुवादेन तत्र नर्घातार्थकर्मविधिमावपरत्वात् । यस्तु दोषः प्रति- मेधवाक्यन्नरकपातात्मकः कल्पितः स इह नोपा १२६