१०००
तर्भवतिके ।
प्रतिषेधमतिक्रम्य ग्रहीष्यति तं परिक्रीय यजमान
धात्विज्यं कारयिष्यति । यथा ब्रह्महा ऽश्वमेधेन यजे
तेति । यो लोभात्पतितयाजनमङ्गीकृत्य याजयिष्यति
तदपेकं विधानम् । न तु तद्विधानान्यथाऽनुपपत्या य
जनमितरेषामपि विहितमिति कल्प्यते । तथेह श्वप्र
तिगहस्यविधनमिति द्रष्टव्यम् । अतश्च यथैव लोके
दोषस्तथा वेदे ऽपीति न तद् वरेण विशेषविषयत्वं ग
स्यते । के चित्पुनराहूः। लौकिकपक्षे प्रतिग्रहीतुरिष्टिबैं.
दिकत्वे तु कर्माङ्गरवाद्दातुः प्रतिग्रहश्चोभयत्रापि दोष
वानविहितत्वप्रतिषिद्धत्वाच्च । दानं पुनवैदिकं विहि
तमतो यथभाष्यमेव परिहार अथ वोभयत्रापि दातु-
रिष्टिः । तत्र दानं लौकिकं प्रतिषिद्धम् । तथा च दक्षि
णधिकरणे वक्ष्यति | अश्व उपकारकतरा भवेयुर्यदि
तेषां दानप्रतिगहौ न प्रतिषिधौ स्यातामिति । विश्व
जित्यपि सर्वस्वदने प्रतिषिद्धाश्खादौनामदानमिति
वक्ष्यति । पौण्डरीके खसहस्रमिति त् प्रत्यक्षपदेशा-
ज्योतिष्टोमे चैकस्याश्वस्थवश्यं विधेयत्वात्सामान्यप्र
ननिषेधबाधान्न दोषो विज्ञायते तस्माद्य एव लोके मT
न्या मित्रदयादिना वा ददाति तस्यैवष्टि: यो वा घि
णौते । विक्रये ऽपि हि स्बत्वपरित्यगपरस्त्रवापा
दानसञ्झावात्च फलं ददात्यर्थं विद्यते । न दृष्टार्थमेव
शेवलं दानं विज्ञायते । नवे दृष्टादृष्टफल कल्पनाव
सरात् । यद्यपि च तस्य विक्रयशब्दाभिधेयत्वं तथा ऽपि
सामान्यविशेषसंज्ञयोः समावेशादविरोधः । तथा च लोके
वि कौय वतारो भवन्ति अस्माभिधान्यं दत्तमिति ीषा
वदन्यस्माभिर्धान्यं गृहीतमिति तस्य(सोऽपि ददति
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
