पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

b तृतीयाध्यायस्य चतुर्थः पादः । ९९३ विस्पष्टमेव पुरुषप्राधान्यम् । नन्वेवं सति फलं करुयम् । । नैष दोषः । संमान्यतः पुरुषार्थत्वे वधरिते तस्य सु करप्यत्षारसर्गाद्युत्पत्तेश्च क्रियात्मकघदर्यत्र वेदमूल- स्वादुभयमपि साधारणं पर्युपस्थापकमिति कर्मपथा पननिष्टत्तिः । अपि च स्ववाक्यगतमेव मातृव्यदुर्वर्णत करणं रूपधारणे फलमुभयत्रापि श्रूयते । सत्यपि चा र्थवादसरूपत्वे पारद्यानवधारणादेवंजातीयकेषु फ लविधित्वं वक्ष्यति फलमात्रेयो निर्देदिति । तत्र हि क्ळ्प्तसंबन्धस्यैव कामत्वमयं परिकल्प्य क्रियया तद् थीमध्यवसतव्यम् । अन्यत्र क्रतुसंबन्धात् प्रभृति सर्वे कल्पनीयम । तस्मात्सर्वकामादिपदसंयोगवदिहापि फ लेन संबन्धाद्विशिष्टविधानञ्च कर्मापदिश्यते । तथा च स्मृतिः । न जीर्णामलघवस: स्यात् धारयेद्वैणवं दण्डं शभे रोक्ने च कुण्डले इत्यादि सूपपद्यते । शेषः प्रकरणे ऽविशेषात्सर्व कर्मणाम् ॥ ३१ ॥ इह वक्ष्यवध रितकर्मशेषवानां तद्विशेषसंबन्धश्चि न्यते । पूर्वपक्षवदो तत्र पश्यन्नप्याहवनीयसंयोगं हैं मानां प्राधान्यात्तद्दशेनाह्वनौय प्रवृते: घिसवदोना मपि अटद्धिसाधनकर्मत्वविशेषात् शक्यते येन कर्मणा द्धिमिच्छेदित्येवमुपलक्षणं वा त्तमिति मन्यमान प्राह । सर्वकर्मणां शेषोपायादिरिति । तेन सेबादिना पि च विमिउछन। बनये जयन् िजुहुयात् । न चाहवनौ यस्यैते न प्रयोजकाः होममात्रोद्देशेन दीपनीयविधाना १२५