पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९२ तन्भवति । पृ’ धारणस्य स्वभाविकमेव संस्करत्वमित्युपन्य- स्तम् इदानीं तचैवोपचयहेतुरुच्यते कर्मत्वनिर्देशादिति तव हिरण्यमित्थमन्तवदर्शनाद् द्वितीयार्थसंयोगादिति च भाष्याद्रीर्हनितिवत् द्वितीयेयमिति भ्रान्तिर्भविष्यति कृत्प्रत्ययेन त्वनभिहितवान्नत्र कर्मणि द्वितीयेत्प न्न प्रथमैवेयं द्वितीयार्थस्तु भाय्यमिति ण्यत्प्रत्ययेनोत इति द्रव्यपरत्वाभिधानम् । अत एव भाष्यकारेणापि द्वितीयार्थसंयोगादित्युक्तम् । अन्यथा द्वितीयसंयोगा- दियेवावक्ष्यत् । तस्मात्संस्कारत्वात्कर्मशषत्वं धारणस्य । स्याद्द संयोगवत्फलेन संब न्धस्तस्मात्कमैतिशायनः ॥३० कर्मसंबन्धस्तवन केन चित्क्रियते । सर्वा ह्यनारभ्य वादो वाक्यसंयोगेनाङ्गं विधत्ते लिङ्गेन वा केन चिद व्यभिचारिण । तदिह वाक्यसंयोगस्तावन्नास्त्येव हि- रण्यधारणमपि व्यभिचारादलिङ्गम् । तदेव कर्तव्य- ताबचनेन विशेष्यते । यदि कर्तव्यतावचनं विशेषणं ततश्च तद्यापारोपक्षयादविधायकत्वप्रसङ्गः । तेन द्र व्यस्व्ररूपसंबधमात्रमेव प्रमाणवत् तत्र च।नर्थक्यमिति न संस्कारता । न चेहपूर्वसाधनताकारितः संबन्धो ऽव- कल्पते । प्रकरणलभ्यत्वादध्रुवंसधनलक्षणयाम् । त आहूतभव्यसमुच्चरणन्यायेनैव हिरण्यसाधन कं वासः साधनकं च धारणं परिधानं च कर्तव्यं किं प्रयोजन मित्यर्थाक्षिप्तेनापि तावत्कर्षो संबन्ध इति पुरुषोपका रकल्पना । सुवाससेति बर्नारभ्यपदार्थप्रधानरवा