पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। ९७५ तरवे वर्तते पचतिव व्यतेशब्दाभ्यां च संख्यसंबन्धादादि- शेष रूपण कर्ता कर्मण गस्येते तस्मात्तत्तद्विभक्तिर्नात्पद्यते कारकान्तगणि न कदा चिदेवं विशेषरूपेण प्रतीय न्त इति स्वविभक्ती सत्पादयन्ति । कारकत्वविशेष पि च यथा कर्तृकर्मणोरेिब विश घप्रतीतिः मयासम्बन्धश्च भ वतीति तथोक्तम् । यतुभावोत्पन्नलकारपक्षेण व्यभि चारी ‘नेह पश्यते नेह भज्यते इत्यादिषु पचिमात्रविव क्षायां कतु क र्मणोरनाश्रयणात् धात्वर्थभावनयोराशक्यते ततश्चागमकत्वमिति । तत्रोच्यते । तुल्यो ऽभिधानपक्षे ऽपि म दोषः शब्दगोचरः। बाच कलाप्यनेकान्ते गमकस्येव नेष्यते ॥ यथैवाव क्रियाया अनैकान्तिकत्वादन्यत्रागमकरवमा पाद्यते तथैव शब्दस्यापि कर्मानभिधानात् ओदनः पच्यत इत्यत्रायनभिधातुत्वप्रसङ्गः । अथ व्यभिचाथ्र्यप्यसौ केन चिदनुहीतः सन्नभिधस्यति तथा समापित- दर्यां गमयिष्यतीत्यविशेषः । तच्च सर्वैव सकर्मकाकर्मक श्यन्विकरणेतरविकरणोपपदविशेषतनदनमिधातु वङ्गमकत्वं विविच्यतइत्यनुपालम्भः । इतरथा तशब्द स्य भाव कर्ता कर्मसु त्रिष्व पि दशनं यतशब्दस्य श्यग्विक रणम नेपदीययक्यङ् यङ्प्रत्ययेषु चाविशेष इत्यत्यन्तसं. शयहेतुत्रमेवाभिधानपक्षे ऽपि स्यात् । तस्मात्तज्ञताधि- करणत नैवान्वयव्यतिरेकभङ्गपरिहारेण पक्ष द्वयमपि समर्थनयं ततश्च विशेषहेतुभिः शक्यो गमकरवपनं नि ऍतुम् । अथ वा मुख्य एवानभिहितशब्दः । कथं तर्हि

  • विरुद्धात इति क' पु' पाए।