पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४८ तमशतके । तद्यथा शोणशब्दो ऽन्येन।नुपत्ते ऽप्यवे तद्वनं गुणं वदन्नम नैवश्वत्वमपि गमयति । तथा च सत्यनेनैव न्ययेन सर्वे गवादयो ऽप्यनभिधेयाः प्रस्रवन्ति । कथम् ॥ कश्चित्तद्भत एवे च लिङ्गसंख्यदिरुच्यते।। स एवाभिहितः पश्चाद्भवदीन् ज्ञापयिष्यति ॥ एतावती चेच्छब्दशक्तिः क स्qता तद्वनमेवैषा गुणं ब्रवी- ति । किं ततः परं शक्तय न्तरकल्पनया पर्वये व व्यवहारोपाप तैः। अयं त्वेवमादिष्वेकशब्दोपत्तत्वं न संबन्धनियमो न श ब्दशक्तिवशन। ततः कर्तृसंख्यादिष्वपि तदेवाभ्युपगन्तव्यमि त्यनjभधेयत्वदनः तत्रपर मन्यन्त । शोणे पि नैव वजवरानुक्वा तद्भते ऽभिधा । दृष्टा हि न व चिदद्रिगृहीतविशषण। । कथं ह्यश्वत्वे ऽनच्यमने तदवच्छिन्नरक्तत्वप्रत्ययो जयेत रक्तवविशेषो ह्यचै। गण गमयिष्यतीति चेन्न। गघटिष व्यभिचारात । ऐकान्तिकं हि गमकं भवति । न च रक्तत्वम् श्श्वत्वव्यभिचारि द्रव्यमत्रं त्वैकान्तिकत्वङ्मयेन तद्विशेष म् । तस्मादुभयोरप्यश्वत्वरक्तत्वयोरन्योन्यव्यभिचारिवेना गमकत्वादस्वन्तरोपस्थापिनन्यतर ग्रहणसंभवाश्च शोणश ब्दभिधेयत्वमभ्युपगन्तव्यम् । न च तत्र वस्वन्तरसा- धारण्येनाश्वश्चमेवैकान्तिकं केन चिङ्गमितम् । क- त्रैः पुनरैकान्तिकं भावनयोपादानं धिशेषरूपेण चेत्युक्तम्। अथ वा ऽस्त शोणशब्देनवत्वंक।ौसमवाय गुणमभिध नं कथमनवगतविशेषण विशेथे बुद्धिरिति चेदुच्यते ॥ अश्वत्वं नैव शोषस्य विशेषणतयेष्यते ।