पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३४ तत्रवार्तके । विधिरप्यर्थंघानेवं क्रत्वर्थे ऽनर्थ को भवेत् । समानपदोषात्तेन इि कर्चा संबन्धः प्रेतत्वात् प्रकरणं बाधते । यो ऽपि विधिव्यापारः । यो ऽपि पुरुषर्थधर्मपत्रे ऽत्यन्ताप्राप्तो विधयमानो ऽर्थवान्। क्रत्वर्थपक्षे तु प्रयोगव चनेनैवोपनीतमात्रधात्वर्थे विधगत्प्रत्यत्मिको विधिरन र्थकः स्यात् । तदर्शयति । इतरथा वदनं भवतf वृता- वत्यथे सकर्तृकं सविधिकं च पदं वदनमनुतिठेद- त्येवंरूपमनर्थकं स्यात् । तस्माद्विधयस्त।वत्पुरुषार्थास्तप्तश्च प्रतिषेधानामपि तदनुसारित्वात्पुरुषार्थत्वसिद्धिः । तत आ- त्मोपकाराय पुरुषो नानृतं वदेदिति शास्त्रार्थे ऽवधार्यते । सूत्रमिदानों योजयति । स चायमर्थः पुरुषस्य प्रगव दश पूर्णमासाधिकारादुपनयनसमकालमेव कृतितः प्राप्तस्तेन पु रुषस्य संयोगात्क्रतुसंयुक्तवदनं नित्यनुवादः । कथ पनः पु रुषार्थता।यी क्रतुसंयुक्त ग्रहणम् । उच्यते ॥ सिद्धान्ते क्रतुसंयुक्तं समस्त।येन वोच्यते ।। यदा प्रकरणप्राप्त्या संयुक्तं बाधगोचरः ॥ यदेततक्रतुसंयुक्तमभिप्रेतं क्रतुसंयुक्तं वा समाम्नातं प्र करणद्वा यत्क्रतुसंयुक्तं प्राप्तं सत्पुरुषार्थभूतत्वान्नित्यानुवा दः स्यादिति । न चैषा श्रुतिस्तस्याः सूतेथूलमिति ॥ सर्वा त(वत्स्मृतिर्नित्यं श्रुतिमूलप्रमाणिका । तेन स्कूत्यर्थवाचित्वान्ननुवादो भवेदसै यदि तु स्मृतेः स्खतन्त्र्येण प्रामाण्यं भवेत्ततस्तदशेन स्मृति नित्यानुवादो भवेदपि । तस्य तु मूलभूना श्रुतिरवश्यं कर्पः गया। तमिन्यां काचित्कल्पयित्वा इयममुषादीक्रियता