पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वतन्त्रमस्वतन्त्रश्च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः ।। मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वनावश्यमवगन्तव्य इति सकलसच्छास्राणामविप्रतिपन्नोऽथै । इदश्चावान्तरानेकभेदभिन्नस्य जगतो विज्ञानमपेक्षत इति जगदपि तथाऽवगन्तव्यम् । तदिदं प्रधानाङ्गभूत तत्त्व द्वयं शात्रे विक्षिप्य प्रतिपादितं शिष्यहृिततया सह्य प्रतिपादयितुं प्रकरण मिदमारभते भगवानाचार्यः । '

  • It is verily the settled purport of all sac1ed texts

that the (qualified) person desirous of obta1m1g release from bondage must necessarly know the Supreme-Self as And as this reguires a knowledge of the world, w1th all] its manifold 1nternal difference, the world also must be so known. The revered #carrya beguns this monograph with the object of collectipg together and expounding for the benefit of the pupil thus twofold reality, the ma11n with the auxilary, treated scatteredly, in sacred 1iterature.