पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वस्थानम् रहितत्वे सति अवधिमत्वार्थकत्वात् । एवञ्च पूर्वावधिरहितत्वेन प्रध्वंसा भावे अवधिमत्वेन सदाभात्रे अभावपदेनाविद्यादौ चातिव्याप्तिनिरासान्न कस्यापि वैयथ्र्यमिति नकश्चित्क्षुद्रोपद्रवः । स–प्रामाणिकैरितिशेष इति । अप्रामाणिकप्रतियोगिकत्वेन जघन्यत्वात् प्रामाणिकप्रतियोगिकत्वेन कैश्चिदङ्गीकृतत्वेऽपि प्रामाणिका प्रामाणिकप्रतियोगिकत्वाद्रौरवात् ततः प्राक् केवलप्रामाणिकप्रति योगिको प्रागभावध्वंसौ निरूप्यौ । तत्रापि धर्मितोऽपि पूर्वभावी तथा निरूप्य इति तथैव मूलकृन्निर्दिदेश । तमेवानुस्मृत्य प्राक्त्वेन प्रध्वंसत्वेन सदात्वेनेति टिटीकिरे टीकाकृत्पाद्ा इति बोध्यम् । का–न चव प्राक्सदात्वयोः कालधर्मत्वात् कथमभावविशेषण त्वमिति वाच्यम् । प्रागिल्यादेः प्राक्तनादिपरत्वात् । नन्वेवं किञ्चि दपेक्षया प्राक्तनत्वस्य प्रध्वंसादिसाधारणत्वादतिव्याप्तिः । स्वप्रतियोगि प्राकालवृत्तित्वविवक्षायामपि प्रध्वंसादेः स्वात्मकस्खनिष्टभेदप्रतियोगि भाविवस्तुप्राकालवृत्तित्वेनातिव्याप्ते । स्वप्रतियोगिप्राकालमात्रविव क्षणेच प्रागभावस्यापि स्वात्मकनिष्ठभेदप्रतियोगिभूतवस्तूत्तरवृत्तित्वेना संभवात् । यत्किञ्चित्प्रतियोगिप्राकालमात्रवृत्तित्वविवक्षणेच गौरव मित्यतो निष्कृष्टलक्षणमाह । उत्तरैकावधिरिति । एवञ्चोत्तरत्वनिरूप काभावत्वं पूर्वत्वानिरूपकत्वेस सति अवधित्वनिरूपकाभावत्वंवा प्राग भावत्वमिति निष्कर्षः । एतेन योऽभावो वस्तूत्पत्तेः प्रागेवास्ति स प्रागभाव इति तत्वविवेकटीकाविसंवादोऽपि निरस्तः । तस्य यथाश्रुत लक्षणत्वात् अस्य च निष्कृष्टलक्षणत्वात् । एवमप्रेऽपि पूर्वेकावधिरिति सपूर्वाभावत्वं उत्तरावधिश्शून्यत्वेसति सावधिकाभावत्वं वा प्रध्वंसत्व मित्यर्थः ।निरवधिकोऽभाव इति। अवधित्वानिरूपकत्वे सति अभावत्व मल्यन्ताभावत्वमित्यर्थः । ध्वंसादेर्गगनादेश्च वारणाय सत्यन्तविशेष्ययो। निवेशः । केचित्तु । स्वानधिकरणकालपूर्ववृत्यभावत्वं प्रागभावत्वम् । खानधिकरणकालोत्तरवृत्यभावत्वं ध्वंसत्वम् । सर्वकालवृत्यभावत्व मत्यन्ताभावत्वमित्यप्याहुः । गु—लीलावतीकारोक्तं प्रागभावलक्षणमनुवदति । उत्तरेति । उत्तरं प्रतियोग्युत्पत्तेरिति शेषः । स एवावधिरविद्यमानसमय इत्यर्थः ।