पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-ननु घटाभावो घटाभाववति भूतले संबध्यते उत घटवति । नाद्यः । आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः । विरोधात् । अतो वक्तव्यं भूतलमात्र इति । तदेवास्तु नास्तीति प्रतीतिविषय इति चेत् । प्रश्न एवायं विविच्यताम् । यदि अभावसंबन्धात् प्राक् कीदृशं भूतलमिति यदि वा संवन्धसमये कीदृशमिति यद्वा यदि अभावात् इदं विविच्येत तदा कीदृशं नाम स्यादिति । आद्ये सघटमित्येवोत्त रम् । द्वितीये घटाभाववदिति । तृतीये यदि विवेको वस्तुकृतः तदा अभावस्य नष्टत्वात् घटवदिति । यदि बुद्धिकृतः तदा बुध्यैव घटप्रसक्तिमदिति । अन्यथैवं भावप्रतिक्षेपोऽपि स्यादित्यास्तां विस्तरः । तस्य समर्थनीयत्वादेवेत्यर्थ । अभावपदार्थसमर्थनार्थ तामेव वादि विप्रतिपत्तिं दर्शयति । अभाव एवेति । केचित् मीमांसकाः । भूतल मात्रेति। तथा च अधिकरणतििरक्ताभावो नास्तीति भावः । घटवत्य पीति । नास्तीति प्रतीतेः भूतलमात्रविषयत्वे घटवत्यपि भूतले घटो नास्तीति प्रतीतिः स्यात् । नास्तीति प्रतीतिविषयस्य भूतलस्य घटसत्ता यामपि सद्भावादित्यर्थः । घटो नास्तीति प्रतीतिः भूतलातिरिक्तविषया चेत् तर्हि तत्र पृच्छामः । नास्तीति प्रतीतिविषयभूतं भूतलातिरिक्त वस्तु किं प्रतियोगिभूतो घट एव उत प्रतियोगिभिन्न भावान्तरमिति । नाद्य इत्याह । उक्तदोष इति॥ घटवत्यपि भूतले घटो नास्तीति प्रतीति प्रसङ्ग इत्यर्थः । द्वितीयमाशङ्कय निषेधति । भावान्तरमिति । प्रति योगिभिन्नमित्यर्थः । रूपवतीति । गन्धो नास्तीति प्रतीतेः प्रतियोगि भूतगन्धभिन्नघटरूपाधिकरणभिन्नरूपाख्यभावान्तरविषयकत्वं स्यात् इत्यर्थः । रा-अभाववादिनंप्रति बाधकोपन्यासमुखेन स्वोक्तपक्षं स्थाप यति परवादी । नन्वित्यादिना । आत्माश्रयादीति । अभावमेदाङ्गी