पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यूरम् । यतित्रये विश्रम्य विश्रम्य मन्दं क्रामन्ती मन्दाक्रान्ता । याघ्रस्य मुतिद्ध दशहस्तेति प्रसिद्धेद्वदशाक्षरेपु यतिनच्छार्दूलविक्रीडितम्,-इत्येवमादि द्रष्टव्यम् । सङ्ख्येयपरैः पदैः मङ्रख्याया उपलक्षणं चास्मिन्नेव शास्त्रे प्रथमतो दृश्यते । अत्रत्या प्रस्तारादिगणितरीतिराचार्यस्य गणिनविद्यायामपि पाटवं प्रकाशयति । एतत्कर्तृकोऽन्य कोऽपि ग्रन्थोऽन्ति न वेति न ज्ञायने । प्राकृतपिङ्गलस्य कर्ता त्वन्य नेत्याहुः । तत्र बहु वक्तव्येऽपि विस्तरभया द्विरम्यते । अदृश्छन्दःशास्त्रं दुरूहसूत्रमयत्वाद्वयाख्यानम्मापेक्षमेित्यत्र न कोऽपि संशयः ! छन्दःशान्त्रस्य व्याख्यानमेपा हलायुधप्रणीता वृत्तिरेवेति केचित् । तस्याः व्याख्यानम् । प्रथमत्वे मानं तु ‘मृतसञ्जीवनी'ति समाख्यैव । यद्यपि हला युधवृत्तौ ‘केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते ( १. १० ) इत्यादि दृश्यते; तथापि तत्सम्प्रदायमनुलक्ष्येवोक्तं, न लिखितटीकापु न्तकम् । यतो व्याख्या नाम ग्रन्थस्यार्थबोधिकेव रक्षिकापेि भवति । न च हलायुधेन छन्दःशास्त्रस्य मूलं सम्यगुपलब्धम् । दृश्यन्ते हि बहून्यावापोद्धापस्थलान्येतदीयवृत्तौ । था-“उक्तम्, अत्युक्तम्, मध्यम्, प्रतिष्ठा, सुप्रतिष्ठति चतुरुत्तरवृद्धया चतुरक्षरादिः विंशत्यक्षरान्तं पुरस्ताच्छन्दः पञ्चकं“एतान्यपि भगवता पिङ्गलनागेन सूत्र्यन्ते उक्तम् । साति । मध्यम् । प्रतिष्ठा । सुच।” इति षड्गुरुशिप्य उदाजहार । न चैत त्सूत्रपञ्चकं हलायुधवृत्तौ दृश्यते ॥ ‘शुकोनेऽध्वा' (८. ३३) इति सूत्रं वैदिकैरधी यमानमपि न व्याख्यातम्, अध्वपरिच्छित्तिश्च पट्प्रत्ययपूरिण्यपि न स्वीकृता । अत्रा नुक्त गाथा' (८. १ ) इति सूत्रात्परमष्टादशसूत्राणि ‘हंसरुतं स्रौ गौ' ( ६.७) 'ततं नैौ मरौ (६. ६४ ) इत्यादीनि च सूत्राणि वैदिकपाठविरुद्धानि मात्स्ये चान नृदितान्यपि व्याख्यातानि । न ह्येवं सति प्राचीने व्याख्याने सम्भवति । कचित्। यथावत्सूत्राथॉनवबोधोऽप्युप धोऽप्युपरितन्मनुमानं द्रढयतीति वयं तु हलायुधेनादृष्टमपि प्राचीनं व्याख्यानं भवितुमर्हतेि छन्दःशास्रस्येति भूमः । न हेतावन्तं कालमव्याख्यातं स्थास्यति वेदाङ्ग दुर्वोधतरं चेदं शास्रम् । किञ्च ‘मय रसतजभनलगसम्मितं’ इत्यादिकं यच्छेोकपदं छन्दःशास्रादौ दृश्यते, तत्प्राचीनसैव व्याख्यानस्य प्रस्तावनारूपं स्यादित्यनुमेिमीमहे । न हीदं हलायुधप्रणीतं , 'थ तेन व्याख्यातम् । ब्रह्मयज्ञे त्वेतत्प्रतीकमेवाधीयते वैदिकैः । विधीयते च देवीभाग वते--'अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गैौग्म इव कीर्तयेत् ॥' (११. १०. ९) इति । अतश्छन्दोभाष्यस्य परमप्राचीनस्येदं मङ्गल मिति प्रतीमः ।