पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । इदमेव मूलं छन्दःशास्महातरोरिति मन्यामहे । अत्रैकेन द्वाभ्यां वाऽक्षराभ्यां न्यूनाधिक्ये निचूद्भुरिगिति संज्ञाविशेष उच्यते; पिङ्गलाचार्येण पुनः ‘ऊनाधि केनैकेन निवद्भरिजौ । द्वाभ्यां विराट्स्वराजौ ।' (३. ५९-६०) इत्युक्तमिति शास्त्र ोत्तरोत्तरं परिणततावसीयते निदानसूत्राणामिदमेव स्थानम् । प्रातिशाख्यसर्वानुक्रमण्यैौ वैदिकच्छन्दसां णानि दर्शयन्त्यावपि पिङ्गलादूध्र्वमेवाविभूते इत्यनुपदमेव दर्शयिष्यते अथाधीयमानेष्वेवान्नायेषु केषाञ्चनचर्चामर्धच पादानां च श्रु न्दधानाः परमर्षयस्तत्राक्षरपरिच्छेदं लघुगुरुनियमं च निदानमव ौकिकच्छन्द- दीधरन् । तानेव चात्रेड्यात्रेड्य स्वयं वृत्तानि विरचयामासु लक्ष त्तसाधकं पश्यन्तो मात्रावृत्तानि कल्पथाम्बभूवुः । दृश्यन्ते हि नानाविधवृत्तानां मातृकायमाणा भञ्चभागा वेदे । यथा हृदिस्पृगस्तु शन्तमः' (ऋ. सं. १. १. ३१ ) इति प्रमाण्या पूषण्वते ते चकृमा करम्भं' (ऋ. सं. ३. ३. १८) इतीन्द्रवज्राया

  • स्तुहि श्रुतं गर्तसदं युवानं’ (क. सं. २. ७. १८) इत्युपेन्द्रवज्राया

“अर्मी थ ऋक्षा निहितास उचा नर्चकं दृश्रे कुह चिद्दिवेयुः ।' (ऋ. सं. १. २. १४ ) इत्युपजाते इन्द्रासोमा दुष्कृते मा सुगं भूत्’ (ऋ. सं. ५. ७. ६) इति शालिन्याः । भा देवानामभदः केतुरझे' (ऋ.सं २. ८. १६) इति वातोम्यः । य न दुर्गाद्वसवः सुदानवः’ (ऋ. सं. १. ७. २४) इति वंशस्यस्य “यूना ह सन्ता प्रथमं वि जज्ञतुः” (ऋ. सं. ७. २. १९) इतीन्द्रवंशाया अथा न इन्द्र सोमपा गिरामुपभुर्ति चर ' (ऋ. सं. १. १. १९) इति तराचस्य एवमेवान्येषामपि वृत्तानां मूलभूताः पादाश्चार्धर्चश्च तत्र तत्र शतश उपलभ्यन्ते ततश्च वेद एव मूलं लौकिकानामपि छन्दसामेिति युक्तमुत्पश्याम तत्रैवं द्विविधानामपि च्छन्दसां लक्षणविधायकं शास्रमिदमाविरकार्षीत्तत्र भवान् पिङ्कलनागः । सर्वेष्वप्युपलभ्यमानेषु छन्दोग्रन्थे छन्दःशास्रस्य विदमेव पुराणतरमार्ष वैदुिःखैौकिकानामपि च्छन्दसां लक्षणसङ्गहपरस्यास्य वैदिक वेदाङ्गता न पादः लौकिकसंज्ञा तु ‘प्राधान्येव डवपदेशा भवन्ति’ इति न्यायेनैवेति न किञ्चिदत्याहित