पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चायतनमभ्यध्यायत् ! त्रिष्टुङ, गायत्र्यै च जगत्यै च । जगती, गायत्र्यै च त्रिष्टुभश्च । ततो वा एतं प्रजापतिव्यूंढच्छन्दसं द्वादशाहमपश्यत् , तमाहरत्।, तेनायजत । तेन स सर्वान् कामान् छन्दांस्यगमयत् ।” इति श्रूयते तत्र न ज्ञायते-कथं द्वादशाहेन छन्दसामन्योन्यायतनसंसिद्धिः । कानेि वा तत्र छन्दांसि ? ॥ ( ३) “अहर्वे देवा अश्रयन्त रात्रीमसुराः ते समावद्वीर्या एवासन् । न व्यावर्तन्त । सोऽब्रवीदिन्द्रः-कश्चाहं चेमानितोऽसुरान् रात्रीमन्ववेष्याव इति । स देवेषु न प्रत्यविन्दत् । तं वै छन्दांस्येवान्ववायन्, तस्मादिन्द्रश्चैव छन्दांसि च रात्रीं वहन्ति ॥” इति श्रूयते । तत्र न ज्ञायते--कथमेतानि छन्दांसेि तमिन्द्रमन्ववायन् , कानि वा तत्र छन्दसि ? ॥ (४) “देवा वा असुरैर्युद्धमुपप्रायन् विजयाय । ताननिर्वान्वकामयतैतुम् । तं देवा अबुवन्–अपि त्वमेहेि, अस्माकं वै त्वमेकोऽसीति । स त्रिश्रेणिर्भत्वा यनीको ऽसुरान् युद्धमुपप्रायद् विजयाय । त्रिश्रेणिरिति-छन्दांन्येव श्रेणीरकुरुत । त्र्यनीक इति-सवनान्येवानीक्रानि । तानसंभाव्यं पराभावयत्' । इति श्रूयते । तत्र न ज्ञायते-कथं छन्दांसि श्रेणयोऽभूवन् कानि वा तत्र छन्दांसि ? ।। (५) सर्वाणि छन्दांस्येतशप्रलाप इत्यान्नायते । एतशो ह्ययं सूर्याश्वः संज्ञायते उदु त्यद्दर्शतं वपुर्दिव एंति प्रतिह्वरे । यदीमाशुर्वहति देव एतंशो विश्वस्मै चक्षसे अरंम् ।।' (ऋ. ५ अ. ५ अ. १० व. ) तथा न ज्ञायते-कथमेषां छन्दसामैतशप्रलापत्वम्, कानि वा तत्र छन्दांसि ? ।। न्य अलं निदर्शनया । एवमादयो हि भूयांसश्छन्दसामुच्चावचवादाः श्रूयन्ते । तत्र न ज्ञायते—कथं कथमेते वादा उपपद्यन्ते कानि वा तत्र छन्दांसि ? । किमेकमेवैतेषां छन्दसां छन्दस्त्वमुत भिद्यते प्रलयर्थमिति पृच्छामः-किमिदं छन्द ? इति ॥ अथ यदप्युक्तं लक्ष्यापेक्षं प्रतिवचनं, तदपि नैवावकल्पते । ‘अझिमीळे पुरोहितम् इत्यत्र हि किं नाम छन्दो विवक्षितं भवताम्? । किं तावदयं संपूर्णो मन्त्रश्छन्दः स्यात्? । ऋचामशीनिः पादश्च पारग्गं संप्रकीर्तितम् ।।' (च. व्यू. १) इलेवं हेि दाशातये मन्त्राः संख्यायते, छन्दांसि पुनः ससैवेति विषयभेदो विज्ञायते ॥ न्दः ? । नेत्याहः - -- - !

  • नि चाष्ट, ४: :८ ' = , पदानि षट् चेनि हि चर्चितानि ॥’ (च. व्यू. १ )