पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । पिङ्गला-वार्यरचिते छन्दःशात्रे हलायुधः । मृतसंजीविनीं नाम वृत्तिं निर्मितवानिमाम् । इति श्रीभट्टहलायुधकृत्तायां छन्दोवृत्तौ मृतसंजीविनीनात्र्यामष्टमोऽध्यायः ।। यत्कलान्वयेिनाङ्कनाथैकगुर्वादिबोधनम् गुणितोनाङ्कास्तनाङ्कन कला मताः ॥ आदैधकाः कलाः सर्वा ज्ञेया अथ तदूध्र्वगैः । अरूनकलायोगि गुर्वादिज्ञानमीरितम् ॥’ इति'। १. एतत् ‘एकोनेऽध्वा' (८॥३३) इति सूत्रादर्शनमूलकमेवेत्युक्तमेव पुरस्तादिाते सञ्जीवितामपि विलोक्य हलायुधेन छन्दश्चितिं भुजगराजकृतां क्षताङ्गीम् । नानानिबन्धगहनानि चिरं विगाह्य काचिद् वेिशल्यकरणी'मयकाहृतेयम् ॥ १ ॥ मूर्ति यथा फणिपतेरिह लक्ष्मणाख्यां प्रागक्षतामतनुत श्वसनस्य सूनुः । दिव्यां विशल्यकरणीमुपहृत्य तद्वत् यन्नादिमामकरवं कृतिमुज्ज्वलाङ्गीम् ॥ २ ॥ केदारेऽङ्गुरिता पूर्वं सिक्ता सागरवारिणा । वर्धिता सर्वतः सेयं विशल्यकरणी मया ॥ ३ ॥ भट्टधूपकरानन्तयशश्वरपरिष्कृता श्रीवेदपुरुषस्यैषा पादयोरस्तु पादुका ॥ ४ ॥ इति श्रीमदूपकरोपाह्व-विद्यालङ्कार-भट्टानन्तयज्ञेश्वरपरिष्कृता विशल्यकरण्याख्या छन्दःशास्रटिप्पणी । चौखम्भा ओोटियन्टालिया प्राच्य-विद्या तथा दुर्लभ ग्रन्थों के प्रकाशक एवं विक्रेता पोस्ट बॉक्स न0 २२०६ बैंगलो रोड, ९ यू० बी0, जवाहर नगर, दिल्ली-११०००७ (भारत) पफोन. ३९११६९७, ३९५८७९०